SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [१७]/गाथा ||८२-८४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीमलयगिरीया दिगण्डकानु [५७] योग नन्दीपत्तिः ॥२४॥ -८४|| सम्प्रति चतुर्थी भाव्यते, सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वाचार्यदेर्शितः, इह एकोनत्रिंशत्सयास्त्रिका ऊधिःपरिपाच्या पट्टिकादौ स्थाप्यन्ते, तत्र प्रथमे त्रिके न किश्चिदपि प्रक्षिप्यते, द्वितीये द्वौ प्रक्षिप्यते | तृतीये पञ्च चतुर्थे नव पञ्चमे त्रयोदश षष्ठे सप्तदश सप्तमे द्वाविंशतिः अष्टमे षट् नवमे अष्टौ दशमे द्वादश एकादशे चतुर्दश द्वादशेऽष्टाविंशतिः त्रयोदशे पड्डिंशतिः चतुर्दशे पञ्चविंशतिः पञ्चदशे एकादश पोडशे त्रयोविंशतिः सप्तदशे सप्तचत्वारिंशत् अष्टादशे सप्ततिः एकोनविंशे सससप्ततिः विंशती एकः एकविंशे द्वौ द्वाविंशे सप्ताशीतिः त्रयोविंशे |एकसप्ततिः चतुर्विशे द्विषष्टिः पञ्चविंशे एकोनससतिः षड्डुिशे चतुर्विशतिः सप्तर्विशे षट्चत्वारिंशत् अष्टाविंशे शतं एकोन त्रिंशे षड्विंशतिः, उक्तंच-"[ताहे] तियगाइविसमुत्तराए अउणतीसं तु तियग ठाउं । पढमे नत्थि उ खेबो सेसेसु र इमो भवे खेयो ॥१॥ दुग पण नवगं तेरस सतरस दुवीसं च छच अटेव । वारस चउदस तह अळूवीस छपीस पणुवीसा ॥२॥ एकारस तेवीसा सीयाला सतरि सत्तहत्तरिया । इग दुग सत्तासीई एगुत्तरमेव बावट्ठी ॥ ३ ॥ अउणत्तरि चउवीसा छायाल सयं तहेय छबीसा । एए रासिक्खेवा तिगतंता जहाकमसो ॥ ४॥" एतेषु च राशिष प्रक्षिप्तेषु यद्भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवंरूपेण वेदितव्याः, तद्यथा-त्रयः सिद्धौ पञ्च|8| सर्वार्थ ततः सिद्धायष्टी द्वादश सर्वार्थ ततः पोडश सिद्धौ सर्वार्थ विंशतिः ततः पञ्चविंशतिः सिद्धी नव सर्वार्थ तत २५ एकादश सिद्धी पञ्चदश साथै ततः सप्तदश सिद्धौ एकत्रिंशत्सवार्थ तत एकोनत्रिंशत्सिद्धी अष्टाविंशतिः सर्वार्थ दीप अनुक्रम [१५०-१५४]] ~491~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy