SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [५७] ॥८२ -८४|| दीप अनुक्रम [१५० -१५४] श्रीमलय नन्दीवृत्ति: ॥२४१॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ ५७ ]/ गाथा ||८२-८४|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः तीति कर्मप्रवादं तस्य पदपरिमाणमेका पदकोटी अशीतिश्च पदसहस्राणि । नवमं 'पञ्चक्खाणं'ति अत्रापि पदैकदेशे पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति द्रष्टव्यं प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं तस्य पदपरिमाणं चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवादं, विद्या- अनेकातिशयसम्पन्ना अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षेण वदतीति विद्यानुप्रवादं तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः । एकादशमवन्ध्यं वन्ध्यं नाम निष्फलं न विद्यते वन्ध्यं यत्र तदवन्ध्यं किमुक्तं भवति ?-यत्र सर्वेऽपि ज्ञानतपः संयमादयः शुभफलाः सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं पड़िशतिः पदकोय्यः । द्वादशं प्राणायुः प्राणाः पञ्चेन्द्रियाणि त्रीणि मानसादीनि बलानि उच्च्छासनिश्वासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायुरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी पट्पञ्चाशञ्च पदलक्षाणि । त्रयोदशं क्रियाविशालं, क्रियाः - कायिकयादयः संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिर्विशालं क्रियाविशालं, तस्य पदपरिमाणं नव कोटयः । चतुर्दशं लोकविन्दुसारं, लोके - जगति श्रुतलोके च अक्षरस्योपरि विन्दुरिव सारं - सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकविन्दुसारं, तस्य पदपरिमाणमर्द्धत्रयोदशकोटयः । 'उप्पायपुञ्चस्स ण' मित्यादिकं कण्ठ्यं, नवरं वस्तु- प्रन्थविच्छेदविशेषः तदेव लघुतरं चुलकं वस्तु, तानि चादिमेष्वेव चतुर्षु, न शेषेषु, तथा चाह- 'आइलाण चउन्हं सेसाणं चुलिया णत्थि', 'सेत्तं पुबगए' तदेतत्पूर्वगतं । 'से किं तमित्यादि, अथ कोऽयमनुयोगः ?, अनुरूपोऽनुकूलो वा योगोऽनुयोगः For Penal Praise Only Jucaton International ~ 485 ~ चतुर्दशपूर्वा धिकारः २० ॥२४१॥ २५ nar
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy