SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [१७]/गाथा ||८२-८४|| ... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७]] चतुर्दशपूर्वी RASA -८४|| ACROCOCALCRECORA उप्पायपुवं, तत्थ सबदवाणं पजवाण य उप्पायमंगीकाउं पण्णवणा कया" इति, तस्य पदपरिमाणमेका पदकोटी। द्वितीयमग्रायणीयं,अग्रं-परिमाणं तस्यायनं गमनं परिच्छेदनमित्यर्थः तस्मै हितमग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छे- दकारीति भावार्थः, तथाहि-सर्व जीवद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च (तत्र)परिमाणमुपवर्ण्यते, यत | उक्तं चूर्णिकृता-"विइयं अग्गाणीयं, तत्थ सबदवाण पजवाण सबजीवाण य अग्ग-परिमाणं वन्निजई"त्ति, अपायहाणीयं तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि । तृतीयं पूर्व 'बीरियन्ति पदैकदेशे पदसमुदायोपचाराद्वीर्यप्रवाद, तत्र सकर्मतराणां जीवानामजीवानां च वीर्य प्रवदतीति वीर्यप्रवाद, 'कर्मणोऽणि ति अण्प्रत्ययः, तस्य पदपरिमाणं | सप्ततिः पदशतसहस्राणि । चतुर्थमस्तिनास्तिप्रवाई, तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि यच नास्ति खरशृङ्गादि तत्प्रवदतीत्यस्तिनास्तिप्रवाद, अथवा सर्व वस्तु खरूपेणास्ति पररूपेण नास्तीति प्रवदतीति अस्तिनास्तिप्रवाद, तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । पञ्चमं ज्ञानप्रवाई, ज्ञान-मतिज्ञानादिभेदभिन्नं पञ्चप्रकारं तत्सप्रपञ्चं वदतीति ज्ञा|नप्रवादं, तस्य पदपरिमाणमेका पदकोटी पदेनैकेन न्यूना । षष्ठं सत्यप्रवाद, सत्यं-संयमो वचनं वा तत्सत्यं संयम वचनं वा प्रकर्षण सप्रपञ्च वदतीति सत्यप्रवादं, तस्य पदपरिमाणमेका पदकोटी षड्भिः पदेरभ्यधिका । सप्तमं पूर्वमात्मप्रवादं, आत्मानं-जीवमनेकधा नयमतभेदेन यत्प्रवदति तदात्मप्रवाद, तस्य पदपरिमाणं षड्विंशतिः पदकोटयः।। अष्टमं कम्मेप्रवाई, कर्म-ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षण-प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैः सप्रपञ्च बद 4 दीप . 1 अनुक्रम [१५०-१५४]] %---- - MEINhmanand ~484~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy