SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [१७]/गाथा ||८२-८४|| ... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७] -८५11 श्रीमलय-13 लोका अलोका लोकालोकाच, सदसत्सदसत् ,नयचिन्तायामपि त्रिविधं नयमिच्छन्ति,तद्यथा-द्रव्यास्तिकं पर्यायास्ति- परिकर्मगिरीया कमुभयास्तिकं च, ततत्रिभी राशिभिश्चरन्तीति त्रैराशिकाः तन्मतेन सप्तापि परिकर्माणि उच्यन्ते, तथा चाह सूत्रकृत्- सूत्रागामनन्दीवृत्तिः | 'सत्व तेरासिया' इति, सप्त परिकर्माणि त्रैराशिकमतानुयायीनि, एतदुक्तं भवति-पूर्व सूरयो नयचिन्तायां त्रैराशि साधिकार: ॥२३९॥ ककमतमवलम्बमानाः सप्तापि परिकर्माणि विविधयापि नयचिन्तया चिन्तयन्ति स्मेति, 'सेत्तं परिकम्मे' तदेतत्परिकर्म। 'से किं तं सुत्ताई' अथ कानि सूत्राणि ?, पू(सर्वस्य पूर्वगतसूत्रार्थस्य सूचनात्सूत्राणि, तथाहि-तानि सूत्राणि सर्वद्रब्याणां सर्वपर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्शकानि, तथा चोक्तं चूर्णिकृता-"ताणिय सुत्ताई सचदवाण सबपजवाण सबनयाण सबभंगविकप्पाण य पदंसगाणि । सबस्स पुवगयस्स सुयस्स अत्थस्स य सूयगत्ति सूयणचाउ(वा) सुया भणिया जहाभिहाणत्था" इति, आचार्य आह-सूत्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा 'ऋजुसूत्र'मित्यादि, एतान्यपि सम्प्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसम्प्रदायतो वा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसङ्ख्यानि भवन्ति, कथमिति चेत् ? अत आह-'इच्चेझ्याई ॥२३९॥ बावीसं सुत्ताई' इत्यादि, इह यो नाम नयः सूत्रं छेदेन छिन्नमेवाभिप्रेति न द्वितीयेन सूत्रेण सह सम्बन्धयति यथा 'धम्मो मंगलमुक्किट्ठ'मिति श्लोक, तथाहि-अयं श्लोकः छिनच्छेदनयमतेन व्याख्यायमानो न द्वितीयादीन् 81३५ श्लोकानपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयमत्राभिप्रायः-तथा कथञ्चनाप्यमुं श्लोकं पूर्वसूरयः छिन्नच्छे दीप अनुक्रम [१५०-१५४]] SHARERucatunaN E ~481~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy