SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................... मूलं [१५]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: अनुनरोप प्रत पातिकाप्रश्नन्याकरणा. सू.५४-५५ सूत्राक [५५] से किं तं पण्हावागरणाई?, पाहावागरणेसुणंअटुत्तरं पसिणसयं अद्रुत्तरं अपसिणसयं अछुत्तरंपसिणापसिणसयं, तंजहा-अंगुट्रपसिणाई बाहुपसिणाई अदागपसिणाईअन्नेवि विचित्ता विजाइसया नागसुवण्णेहिं सद्धिं दिव्या संवाया आघविजंति, पण्हावागरणाणं परित्ता वायणा संखेजा अणुओगदारा संखेजा वेढा संखेजा सिलोगासंखेजाओ निजुत्तीओ संखेजाओ संगहणीओसंखेजाओ पडिवत्तीओ,सेणं अंगट्टयाए दसमे अंगेएगे सुअक्खंधेपणयालीसं अज्झयणा पणयालीसं उदेसणकाला पणयालीसं समुद्देसणकाला संखेजाइं पयसहस्साई पयग्गेणं संज्जा अक्खरा अणंता गमा अणंतापजवा परित्ता तसा अणंता थावरा सासयगडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविजंति पन्नविजंति परूविजंति दंसिर्जति निदंसिजति उवदंसिर्जति, से एवं आया से एवं नायाएवं विन्नाया एवं चरणकरणपरूवणा आपविजइ, सेतं पण्हावागरणाई १०॥(सू.५५) 'से किं तमित्यादि, अथ कानि प्रश्नव्याकरणानि ?, प्रश्नः-प्रतीतः तद्विषयं निर्वचनं-व्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु अष्टोत्तरं प्रश्नशतं-या विद्या मत्रा वा विधिना जप्यमानाः पृष्टा एव सन्तः शुभाशुभं कथयन्ति ते प्रश्नाः तेषामष्टोत्तरं शतं, या पुनर्विद्या मन्त्रा वा विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति CREACHECCLESC दीप अनुक्रम [१४८] ESS HE M iamational प्रश्नव्याकरण-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते ~ 470~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy