________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [४९]/गाथा ||८१...|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलयगिरीया नन्दीतिः
प्रत
सूत्रांक
||२२९॥
[४९]
सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविजंति पन्नविजंति परूविजंति देसिजंति समवाया
धिकार: निदंसिर्जति उवदंसिर्जति, से एवं आया से एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा
.सू. ४९ आघविज्जइ, से तं समवाए ४॥ (सू.४९)
व्याख्या'से किं त'मित्यादि, अथ कोऽयं समवायः ?, सम्यगवायो-निश्चयो जीवादीनां पदार्थानां यस्मात्स समवायः, तथा धिकारः चाह सूरिः-'समवाए णमित्यादि, समवायेन यद्वा समवाये 'ण'मिति वाक्यालङ्कारे, जीवाः 'समाश्रीयन्ते'समिति-16
सू. ५० सम्यग् यथाऽवस्थिततया आश्रीयन्ते-बुद्ध्या स्वीक्रियन्ते, अथवा जीवाः समस्यन्ते-कुप्ररूपणाभ्यः समाकृष्य सम्य
जाताधि. कारूपणायां प्रक्षिप्यन्ते, शेषमानिगमनं निगदसिद्ध, नवरमेकादिकानामेकोत्तराणां शतस्थानकं यावद्विवर्द्धितानां|81 भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थ:-एकसङ्ग्यायां द्विसद्ध्यायां यावच्छतसञ्जवायां ये ये भावा यथा २ यत्र यत्रान्तर्भवन्ति ते ते तत्र तत्र तथा २ प्ररूप्यन्ते, यथा 'एगे आया' इत्यादि ॥ .
से किं तं विवाहे ?, विवाहे णं जीवा विआहिजंति अजीवा विआहिजति जीवाजीवा विआहिजंति ससमए विआहिजति परसमए विआहिजति ससमयपरसमए विआहिजंति लोए विआहिजति अलोए विआहिजति लोयालोए विआहिजंति, विवाहस्स णं परित्ता वा
||२२९॥ यणा संखिज्जा अणुओगदारासंखिज्जा वेढा संखिजा सिलोगासंखिजाओनिजुत्तीओ संखेजाओ
दीप अनुक्रम [१४२]
Saintairatn
a
FaPramamyam uncom
व्याख्या-अंग तथा ज्ञाताधर्मकथा-अंग सूत्रयो: शास्त्रिय परिचय: प्रस्तुयते
~ 461~