SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४७]/गाथा ||८१...|| .... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [४७] श्रीमलय-धन चैवं तत्कर्तुर्बुद्धिमतोऽनुमाने काश्चिदपि वाघायुपलभामहे सतः सधैं सुस्थमिति,तदबुक,शम्दा हि रूढिवशाजात्य-अमानवाबगिरीयान्तरेऽपि प्रवर्तन्ते, सतःशब्दसाम्पादि तथारूपवस्वनुमानसहि बोत्वावागादीनामपि पिचाणिताऽनुमीयतां, पिश-8 धिकार नन्दीधचिः पाभावात् , अब तत्र प्रवक्षेष पाधोपलभ्यते ईश्वराबुमाने तुरततो न कधिदोष इति, खदेतदतीय प्रमाणमार्यान॥२२॥ |भिज्ञतासूचकं, यतो वत्त एव सत्र प्रत्यक्षेण बायोफ्लम्मोऽत एव चान्यत्रापि शब्दसाम्यालथारूपवस्त्वनुमानं कर्त्तन्वं, प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूपेण सहाविनामावित्यवाभावावयमात, न घबाधकमत्र नोपलभ्यते इस्खे|वानुमानं प्रवर्तते, किन्तु वस्तुसम्बन्धबलात्, तथा चोक्तम्-न र बाध्यत इत्येवमनुमान प्रवसते । सम्बन्धदर्श भात्तस्य, प्रबर्सनमिहेष्यते ॥ १॥” इति, सव सम्पन्धोत्र न विद्यते, तद्वाहकत्रमाणाभायात् , सतोऽनैकान्तिकता हितोः, इत्वं चेतदशीकर्तव्यं, अन्यथा यो यो मृद्विकारः स स कुम्भकारकृतो यथा घटादिः, मृद्विकारवायं बल्मीकः तस्मात् कुम्भकारकृत इत्यनुमानं समीचीनसामाचनीस्कन्धते, वाधकादर्शनात् , अवासि बाधकमत्रादर्शनं, तथाहियदि तत्र कुम्भकारः कर्ता भवेत् तर्हि कदाचिदुपलभ्येत न चोपलभ्यते तस्यादेतदयुक्तमिति, तदेतदीश्वरानुमाचे|ऽपि समान, यदि हि सर्वस्यापि वस्तुजातस्येश्वरः कर्ता तर्हि कचित्कदाचिदुपलभ्येत न थोषलभ्यते तस्मात्तदप्य P3 ॥२२॥ 1 लीकमिति कृतं प्रसझेन ॥ येऽपि चात्मवादिनः 'पुरुष एवेदं सर्वमिति प्रतिपन्नास्तेऽपि महामोहमहोरगगरलपूरमू-18] २५ Iछितमानसा वेदितव्याः, तथाहि-यदि नाम पुरुषमात्ररूपमद्वैतं सत्त्वं तर्हि यदेतदुपलभ्यते सुखित्वदुःखित्वादि दीप अनुक्रम [१४०] For Pare ~445~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy