________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[१४०]
“नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ४७ ] / गाथा ||८९... ||
मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
विकारः
छद्मस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वेनैतद्विषये चक्षुरादीन्द्रियप्रत्यक्ष प्रवृत्तेरभावात्, अप्रत्य- 2 अज्ञानवाद्यक्षायां च सर्वज्ञस्य विवक्षायां कथमिदं ज्ञायते - एप सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेण शब्दः प्रयुक्तो नाभिप्रायान्तरेण ?, तत एवं सम्यपरिज्ञानाभावात् यामेव वर्णावलीमुक्तवान् भगवान् तामेव केवल पृष्ठतो लग्यो गौतमादिर भिभाषते, न पुनः परमार्थतस्तस्योपदेशस्वार्थमवबुध्यते, यथाऽऽर्यदेशोत्पन्नो कस्यानुवाद को ऽपरिज्ञातशब्दार्थो म्लेच्छ:, उक्तं च- “ मिलक्खू अभिलक्खुस्स, जहा वृत्ताणुभासए । न हेउं से वियागाइ, भासियं तऽणुभास ॥ १ ॥ एवमन्नाणिया नाणं, वयंता भासियं सयं । निच्छयत्थं न याणन्ति, भिलक्खुब अबोहिए ॥ २ ॥” तदेवं दीर्घ तरसंसारकारणत्वात् सम्यग्निश्चयाभावाच न ज्ञानं श्रेयः, किन्त्वज्ञानमेवेति स्थितं, ते चाज्ञानिकाः सप्तषष्टिसङ्ख्या असुनोपायेन प्रतिपत्तव्याः, इह जीवाजीवादीन् नव पदार्थान् क्वचित्पट्टिकादौ व्यवस्थाप्य पर्यन्ते उत्पत्तिः स्थाप्यते, तेषां च जीवाजीवादीनां नवानां पदार्थानां प्रत्येकमधः सप्त सत्त्वादयो न्यस्यन्ते, तद्यथा— सत्त्वमसत्त्वं सदसत्यमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वं चेति । तत्र सत्त्वं स्वरूपेण विद्यमानत्वं, असवं पररूपेणाविद्यमानत्वं सदसत्त्वं | खरूपपररूपाभ्यां विद्यमानाविद्यमानत्वं तत्र यद्यपि सर्व वस्तु स्वरूपपररूपाभ्यां सर्वदैव स्वभावत एव सदसत् त
१ छोऽच्छस्य यथा उक्तमेवानुभाषते । न हेतुं तस्य विजानाति, भाषितं खनुभाषते ॥१॥ एवमहानिका ज्ञानं वदन्तः भाषितं खकम् (भाषन्ते खयं । निश्वयार्थ न जानन्ति म्लेच्छा इव अयोधिकाः ॥ २ ॥
For Penal Use On
~ 436~
५
१०
११