SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४५-४६] दीप अनुक्रम [१३८ -१३९] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः ) मूलं [ ४५-४६ ] / गाथा || ८१... || मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ४४], चूलिका सूत्र -[१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः | सेसा या पडिवत्तीओ सुत्तपडिबद्धा संखेज"त्ति, 'से ण'मित्यादि, स आचारो 'ण'मिति वाक्यालङ्कारे अङ्गार्थतया - अङ्गार्थत्वेन, अर्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थे, अथवा सूत्रार्थोभयरूप आचार इति ख्यापनार्थ, प्रथममङ्गम्, एकारान्तता सर्वत्र मागधभाषालक्षणानुसरणाद्वेदितव्या स्थापनामधिकृत्य प्रथममङ्गमित्यर्थः, तथा द्वौ श्रुतस्कन्धौ -अध्ययन समुदायरूपौ, पञ्चविंशतिरध्ययनानि, तद्यथा - "सत्यपरिन्ना ( १ ) लोगविजओ (२) सीओसणिज (३) संमत्तं (४) । आवंति (५) धुय (६) विमोहो (७) महापरिन्नो (८) वहाणसुयं ( ९ ) ॥ १ ॥ एतानि नवाध्ययनानि प्रथमश्रुतस्कन्धे, “पिंडेसण (१) सेजि (२) रिया (३) भासजाया (४) य वत्थ ( ५ ) पाएसा (६) । उग्गहपडिमा (७) सत्तसत्तिक्कया (१४) य भावण (१५) विमुत्ती (१६) || १ ||" अत्र 'सेज्जिरिय'त्ति शय्याऽध्ययनमीर्याऽध्ययनं च 'वत्थपाएस' त्ति वस्त्रैषणाध्ययनं पात्रेपणाध्ययनं च, अमूनि पोडशाध्ययनानि द्वितीयश्रुतस्कन्धे, एवमेतानि | निशीथवर्जानि पञ्चविंशतिरध्ययनानि भवन्ति, तथा पञ्चाशीतिरुदेशन कालाः, कथमिति चेत् ?, उच्यते, इहाङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैक एवोद्देशन कालः, एवं शखपरिज्ञायां सप्तोद्देशनकाला: लोकविजये षट् शीतोष्णीयाध्ययने चत्वारः सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने पद बुताध्ययने पञ्च विमोहाध्ययनेऽष्टौ महापरिज्ञायां सम उपधानश्रुते चत्वारः पिण्डैषणायामेकादश शय्यैषणाध्ययने त्रयः ईर्ष्याध्ययने त्रयः भाषाध्ययने द्वौ वस्त्रेपणाध्ययने द्वौ पात्रैषणाध्ययने द्वौ अवग्रहप्रतिमाध्ययने द्वौ सप्त सप्तकिकाऽध्ययनेषु भावनायामेको विमुक्तावेकश्च, Eaton International For Para Lise Only ~ 424~ आचारा ङ्गाधिकारः ख. ४६ ५ १० १३
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy