SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४०] दीप अनुक्रम [१३३] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [४०] / गाथा || ८९... || मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः तव्यः, तस्याभिसन्धिपूर्वक मिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात्, या अपि चाहारादिसंज्ञाः पृथिव्यादीना वर्त्तन्ते ता अप्य-त्यन्तमव्यक्तरूपा इति तदपेक्षयापि न तेषां संज्ञित्वव्यपदेशः, उक्तं च भाष्यकृता - "जे पुण संचिंतेउं इट्ठाणिसु विसयवत्थूसुं । वत्र्त्तति नियतंति य सदेहपरिपालणाहेउं ॥ १ ॥ पापण संपइ थिय कालमि न याइदीहकालण्णू । ते हेउवाय सण्णी निश्च्चिट्ठा होंति अस्सण्णी ॥ २ ॥" अन्यत्रापि हेतुपदेशेन संज्ञित्वमाश्रित्योक्तं- 'कृमिकीटपतङ्गाद्याः | समनस्काः जङ्गमाश्चतुर्भेदाः । अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः ॥ १ ॥' 'सेत्त' मित्यादि, सोऽयं हेतूपदेशेन संज्ञी । 'से किं तमित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी १, दृष्टिः दर्शनं सम्यक्त्वादि वदनं वादः दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन, तदपेक्षयेत्यर्थः, आचार्य आह- दृष्टिवादोपदेशेन संज्ञिश्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा - सम्यग्ज्ञानं तदस्यास्तीति [स] [संज्ञी - सम्यग्दृष्टिस्तस्य यच्छ्रुतं तत्संज्ञिश्रुतं, सम्यश्रुतमिति भावार्थः, तस्य क्षयोपशमेन तदावारकस्य कर्म्मणः क्षयोपशमभावेन संज्ञी लभ्यते, किमुक्तं भवति १-सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति, स च यथाशक्ति रागादिनिग्रहपरो वेदितव्यः, स हि सम्यग्दृष्टिः सम्यग्ज्ञानी वा यो रागादीन् निगृहाति, अन्यथा हिताहितप्रवृत्तिनिवृत्त्यभावतः सम्यगृष्टित्वाद्ययोगात्, उक्तं च- "तज्ज्ञान १ ये पुनः संचिन्त्य इष्टानिष्टेषु विषयवस्तुषु वर्त्तन्ते निवर्तन्ते च खदेइपरिपालनातोः ॥ १ ॥ प्रायेण सांप्रत एव का न चातिदीर्घकालाः । ते देववादसंज्ञिनः निषेधा भवन्त्यहिनः ॥ २ ॥ For Park Use Only ~384~ संज्ञयसंहि श्रुतं सू. ४० १०
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy