SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४०]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीमलय प्रत गिरीया सू.४० सूत्रांक नन्दीइचिः ॥१८९॥ [४०] एसेणं, से किं तं कालिओवएसेणं ?, कालिओवएसेणं जस्स णं अस्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं सपणीति लब्भइ, जस्स णं नत्थि ईहा अबोहो मग्गणा गवे. सणा चिंता वीमंसा से णं असन्नीति लब्भइ, से तं कालिओवएसेणं । से किं तं हेऊवएसेणं?, जस्स णं अस्थि अमिसंधारणपुविआ करणसत्ती से णं सपणीति लब्भइ, जस्स णं नत्थि अभिसंधारणपुविआ करणसत्ती से णं असण्णीत्ति लब्भइ, से तं हेऊवएसेणं । से किं तं दिद्धिवाओवएसेणं?, दिदिवाओवएसेणं सपिणसुअस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुअस्स खओवसमेणं असण्णी लब्भइ, से तं दिदिवाओवएसेणं, से तं सपिणसुअं से तं असपिणसुअं । (सू०४०) 'से कि त'मिसादि, अथ किं तत्संज्ञिश्रुतं?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संजिश्रुतं, आचार्य आह-| संजिश्रुतं त्रिविध प्रज्ञसं, संजिनखिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति, तद्यथा-कालिक्युपदेशेन १ हेतूप-14 शिन २ दृष्टिवादोपदेशेन ३, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाहीर्घकालिक्युपदेशेनेति द्रष्टव्यं । 'से कित'मित्यादि, अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकीसंज्ञा कालिकीति व्यपदिश्यते, आदिपदलोपाद , उपदेशनमुप-16 दीप अनुक्रम [१३३] ॥१८९।। RERucatural ~381~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy