SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [३५-३६]/गाथा ||७४...|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५-३६] SONG9-600RSARS* दीप अनुक्रम [११९-१२०] से जहानामए'इत्यादि,स यथानामकः कोऽपि पुरुषोऽव्यक्तं स्वप्नं प्रतिसंवेदयेत् , अव्यक्तं नाम सकलविशेषविकलमनि- प्रतिरोधक देश्यमितियावत् खप्नमिति प्रज्ञापकः सूत्रकारो वदति, स तु प्रतिपत्ता खप्नादिव्यक्तिविकलं किञ्चिदनिर्देश्यमेव तदानीं दृष्टान्तो गृह्णाति, तथाऽनेन प्रतिपत्रा 'सुविणोत्ति उग्गहिए'त्ति खप्नमिति अवगृहीतं, अत्रापि खम इति प्रज्ञापको वदति, स मल्लकतु प्रतिपत्ता अशेषविशेषषियुक्तमेवावगृहीतवान् , तथा चाह-न पुनरेवं जानाति-क एष खप्न इति ?, स्वप्न इत्यपि तमय दृष्ट्वान्तश्च न जानातीति भावः, तत ईहां प्रविशतीत्यादि प्राग्वत् , एवं खप्तमधिकृत्य नोइन्द्रियस्यार्थावग्रहादयः प्रतिपादिताः। म. ३६ अनेन चोलेखेनान्यत्रापि विषये वेदितव्याः,तदेवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणां कुर्वता प्रसङ्गतोऽष्टाविंशतिसञ्जया अपि मतिज्ञानस्य भेदाः सप्रपञ्चमुक्ताः,सम्प्रति मलकदृष्टान्तमुपसंहरति-'सेत्तं मल्लगदिद्रुतेणं एवं मल्लकदृष्टान्तेन व्यञ्जना-15 वग्रहस्य प्ररूपणा । एते चावग्रहादयोऽष्टाविंशतिभेदाः प्रत्येक बह्वादिभिः सेतरैः सर्वसञ्जयया द्वादशससथै दैभिद्यमाना यदा विवक्ष्यन्ते तदा पत्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बहादयः शब्दमधिकृत्य भाव्यन्ते-राजपटहादिना-12 नाशब्दसमूहं पृथगेकैकं यदाऽवगृह्णाति तथा वह्नवग्रहः, यदा त्वेकमेव कश्चिच्छब्दमवहाति तदाऽवसवग्रहः, तथा शङ्खपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनेकैः पर्यायः स्निग्धगाम्भीर्यादिभिर्विशिष्टं यथावस्थितं यदाऽवगृह्णाति तदा स बहुविधावग्रहः, यदा त्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रहः, यदा तु अचि-| रेण जानाति तदा स क्षिप्रावग्रहः, यदा तु चिरेण तदाऽक्षिप्रावग्रहः, तमेव शब्द स्वरूपेण यदा जानाति न लिङ्गप-16१३ RELMHumational ~368~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy