SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [३५-३६]/गाथा ||७४...|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५-३६] दीप अनुक्रम [११९ श्रीमलय- भवति ततो धारणां-वासनारूपा प्रविशति, सङ्ख्येयमसद्ध्येयं वा कालम् । एवम्' अनेन क्रमप्रकारेण एतेन पूर्वदर्शिते-1 प्रतियोधकगिरीया नन्दीवृत्तिः नाभिलापेन शेपेष्वपि चक्षुरादिष्विन्द्रियेषु अवग्रहादयो वाच्याः, नवरं अभिलापविषये 'अवत्तं सई सुणेजा' इत्यस्यदृष्टान्तो स्थाने 'अवत्तं रूवं पासेजा' इति वक्तव्यं, उपलक्षणमेतत् तेन सर्वत्रापि शब्दस्याने रूपमिति वक्तव्यं, तद्यथा-'तेणं| ॥१८॥ दृष्टान्तश्च दारूवित्ति उग्गहिए नो चेव णं जाणइ केवेस रूवित्ति?, ततो ईहं पविसइ, ततो जाणइ अमुगे एस रूवेत्ति, ततो सू. ३६ अवार्य पविसई' इत्यादि तदवस्थमेव, नवरमिह व्यञ्जनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाचक्षुषः, नाणेन्द्रियादिषु तु व्याख्येयः, एवं तु घाणेन्द्रियविषये-'अवत्तं गंधं अग्घाइजा' इत्यादि वक्तव्यं, जिह्वन्द्रियविषये 'अचत्तं रसं आसादिइजा' इत्यादि, स्पर्शनेन्द्रियविषये 'अवत्तं फासं पडिसंवेइज्जा' इत्यादि, यथा च शब्द इति निश्चिते तदुत्तरकालमुत्तKारधर्मजिज्ञासायां किं शाङ्कः? किंवा शाह? इत्येवंरूपा ईहा प्रवर्तते तथा रूपमिति निश्चिते तदुत्तरकालमुत्तरधर्मजि ज्ञासायां स्थाणुः किं वा पुरुषः? इत्यादिरूपा (सा)प्रवर्त्तते, एवं घाणेन्द्रियादिष्वपि समानगन्धादीनि वस्तूनि ईहाऽऽलम्बनानि वेदितव्यानि, आह च भाष्यकृत्-"सेसेसुवि रूवाइसु विसएसुं होंति रूपलक्खाई। पायं पच्चासन्नत्तणेण ईहाएँ I वत्थूणि ॥१॥ थाणुपुरिसाइ कुटुप्पलादि संभियकरिलमसाइ । सप्पुप्पलनालाइ व समाणरूबाई विसयाई ॥२॥" P ॥१८॥ १शेयेष्वपि रूपादिषु विषयेषु भवन्ति रूपलक्ष्यामि । प्रायः प्रयासन्नतया बदाया गस्तूनि ॥ १॥ स्वागुपुरुषावि कुशोत्पलादि वगतकरितनांसादि । सपिल -१२०] २२ नालादि च समानरूपा विषयाः ॥१॥ SAREnatantnananana ~367~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy