SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [३४]/गाथा ||७४...|| ......... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत र्थिकानि अवग्रहादिकालमानच सुत्राक [३४] दीप अनुक्रम 'से किं तमित्यादि सुगम यावद्धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिन्तायां पुनर्भिन्नार्थानि, तत्रापायानन्तरमवग तस्यार्थस्याविच्युत्याऽन्तर्मुहूर्त्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतो|ऽन्तर्मुहर्तादुत्कर्षतोऽसङ्ख्येयकालात् परतो यत्स्मरणं सा धारणा, तथा स्थापनं स्थापना, अपायावधारितस्यार्थस्य ददि स्थापनं, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोय॑त्यासेन खरूपमाचक्षते, तथा प्रतिष्ठापनं प्रतिष्ठा-अपायावधा|रितस्यैवार्थस्य हदि प्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणमित्यर्थः । 'सेत्तं धारणा' सेयं धारणा ॥ सम्प्रति अवग्रहादेः कालप्रमाणप्रतिपादनार्थमाहउग्गहे इक्कसमइए, अंतोमुहृत्तिआ ईहा,अंतोमुहुत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज वा कालं ॥ (सू. ३५)॥ एवं अट्ठावीसइविहस्स आभिणिबोहिअनाणस्स वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगदिटुंतेण मल्लगदि,तेण यासे किं तं पडिवोहगदिटुंतेणं?,पडिबोहगदिटुंतेणं से जहानामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिवोहिजा अमुगा अमुगत्ति, तत्थ चोअगे पन्नवगं एवं वयासी-किं एगसमयपविट्ठा पुग्गला गहणमागच्छंति दुसमयपविट्टा पुग्गला गहणमागच्छति जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति संखिजसमयपविट्ठा पुग्गला गहणमागच्छति [११७] । ~356~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy