SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [३१]/गाथा ||७४...|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत श्रीमलयगिरीया नन्दीवृत्तिः ॥१७॥ सुत्राक [३१] दीप अनुक्रम [११५] MAHAKAAGAR उवधारणया सवणया अवलंबणया मेहा । सेत्तं उग्गहे (सू०३१) अवग्रहका'तस्य' सामान्येनावग्रहस्य 'ण'मिति वाक्यालङ्कारे 'अमूनि' वक्ष्यमाणानि एकार्थिकानि 'नानाघोसाणि'त्ति घोषाः र्थिकानि सू०३१ उदात्तादयः खरविशेषाः, आह च चूर्णिकृत्-"घोसा उदात्तादओ सरविसेसा" नाना घोषा येषां तानि नानाघोषाणि, तथा नाना व्यञ्जनानि-कादीनि येषां तानि नानाव्यअनानि, पञ्च नामान्येव नामधेयानि भवन्ति, 'तद्यथेति तेषालामेवोपदर्शने, 'ओगिण्हणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामनि पश्चापि नामधेयानि चिन्त्यन्ते तदा परस्पर |भिन्नाथॉनि वेदितव्यानि, तथाहि-इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहो विशेषसामान्याथीवनहश्श, तत्र विशेषसामान्यार्थावग्रह औपचारिकः स चानन्तरमेवाग्रे दर्शयिष्यते, तत्र 'ओगिण्हणय'ति अवगृखतेऽनेनेति अवग्रहणं, करणेऽनद्, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिपुरलादानपरिणामः, तद्भावोऽवग्रहणता। तथा 'उवधा-18 रणय'त्ति धार्यतेऽनेनेति धारणं, उप-सामीप्येन धारणं उपधारण-व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयमपूर्वापूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुरलधारणपरिणामः तद्भाव उपधारणता,तथा सवणयन' ॥१७॥ त्ति श्रूयतेऽनेनेति श्रवणम्-एकसामयिका सामान्यार्थावग्रहरूपो बोधपरिणामः तद्भावः श्रवणता, तथा 'अवलंबणय ति अवलम्च्यत इति अवलम्बनं, 'कृद्धहुल'मिति वचनात्कर्मण्यनट, विशेषसामान्यार्थावग्रहः कथं विशेषसामान्याथोव- २५ ग्रहोऽवलम्बनमिति ? चेत् , उच्यते,-इह शब्दोऽयमित्सपि ज्ञान विशेषावगमनरूपत्वादवायज्ञानं, तथाहि-शब्दोऽयं SAREastatin imminational ~351~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy