SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [२९]/गाथा ||७४...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: चक्षुषःप्राप्यकारिखम् प्रत सूत्रांक [२९] दीप श्रीमलयाभिमानो यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य यथासुखं नीलीरक्तववाद्यवलोकने, इत्थं चैतदङ्गीकर्तव्यं, अन्यथा | गिरीया 18 समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशलाद्यालोकने दाहलेदपाटनादयोऽपि नन्दीवृत्तिः कस्मान्न भवन्तीति ? । अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतरजोमलाअनशिलाकादिकं किं न पश्यति ?, ॥१७॥ तस्मादप्राप्यकार्येव चक्षुः । ननु यदि चक्षुरप्राप्यकारि तर्हि मनोवत्तस्मादविशेषेण सर्वानपि दूरव्यवहितादीन अर्थान् न गृह्णाति ?, यदि हि प्राप्ते परिच्छिन्द्यात्तर्हि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशं वा, तत्र चक्षुरश्मीनां गमनासम्भवः सम्पर्काभावात् , ततो युज्यते चक्षुपो ग्रहणाग्रहणे, नान्यथा, तथा चोक्तम्-"प्राप्पका रि चक्षुः, उपलब्ध्यनुपलब्ध्योरनावरणेतरापेक्षणात् अदूरेतरापेक्षणाच, यदि" हि चक्षुरप्राप्यकारि भवेत्तदाऽऽवरणभा- भवादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातकरणसमर्थ, प्राप्यकारित्वे तु मूर्चद्रव्यप्रतिधा तादुपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति,प्रयोगश्चात्र-न चक्षुपो विषयपरिमाणं, अप्राप्पकारित्वात् ,मनोट्रवत् , तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात् , न खलु मनोऽप्यशेपान् विपवान् गृहाति, तस्यापि सूक्ष्मेवागम |गम्यादिष्वर्थेषु मोहदर्शनात् , तस्माद् यथा मनोप्राप्यकार्यपि खावरणक्षयोपशमसापेक्षत्वात नियतविषयं तथा चक्षु- भारपि सावरणक्षयोपशमसापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति । अपि च-रष्टमप्राप्यकारित्वेऽपि तथाखभावविशेपायोग्यदेशापेक्षणं, यथाऽयस्कान्तस्य, २० अनुक्रम [११३] १७०|| ~343~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy