SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................. मूलं [२८]/गाथा ||७४...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत श्रीमलय- गिरीया नन्दात्तिा ॥१६९॥ सुत्राक [२८] श२० दीप अनुक्रम जसबहान वीसुं सत्वेसुवि तं न रेणुतेलंय । पत्तेयमणिच्छंतो कहमिच्छसि समुदये नाणं? ॥१॥" ततः व्यञ्जनावस्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः, केवलं तेषु ज्ञानमव्यक्तमेव बोद्धव्यं । चशब्दी स्वगतानेकभेदसूचकी, ते च ग्रहचतुष्कम् सू० २९ खगता अनेकभेदा अग्ने स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आह-प्रथमं व्यजनावग्रहो भवति ततोऽर्थावग्रहः, ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः?, उच्यते, स्पष्टतयोपलभ्यमानत्वात् , तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किश्चिद् दृष्टं परं न परिभावितं सम्यगिति व्यवहा-दा रदर्शनात् , अपि च-अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः ॥ सम्प्रति तु व्यञ्जना-1 वग्रहादूर्द्धमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहखरूपं प्रतिपिपादयिषुः शिष्यं प्रश्नं कारयति| से किं तं वंजणुग्गहे?, वंजणुग्गहे चउविहे पण्णत्ते, तंजहा-सोइंदिअवंजणुग्गहे घाणिदियवं. जणुग्गहे जिभिदियवंजणुग्गहे फासिंदिअर्वजणुग्गहे । से तं वंजणुग्गहे (सू. २९) 'से कि तमित्यादि,अथ कोऽयं व्यञ्जनावग्रहः?, आचार्य आह-व्यअनावग्रहश्चतुर्विधः प्रज्ञतः, तद्यथा-'श्रोत्रेन्द्रि-II ॥१६९॥ यव्यअनावग्रह' इत्यादि, अत्राह-सत्सु पञ्चखिन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावयेते', उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुणोंमेव श्रोत्रेन्द्रियादीनां, न नयनमन- २५ १ यत् सर्वथा न विष्वक संपपि तत् न रेणुतलवत् । प्रत्येकमनिश्छन् कमिच्छसि समुदाय ज्ञानम् ? ॥१॥ [११२] SARERatinand ACEmirary.org ~341~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy