SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२७]/गाथा ||७०|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक कर्मजा [२७...] गिरीया हरणानि गाथा ॥६९ श्रीमलय शितमिति विद्वद्भिः प्रशंसा साधुकारः तेन युक्तं फलं साधुकारफलं तद्वती, साधुकारपुरस्सरं वेतनादिलाभरूपं तस्याः | फलमित्यर्थः, सा तथा कर्मसमुत्था बुद्धिर्भवति । अस्या अपि विनेयजनानुग्रहार्थमुदाहरणैः खरूपं दर्शयति-'हेरनन्दीतिः |ण्णिए' इत्यादौ पच्यर्थे सप्तमी, ततोऽयमों-हरण्यके-हैरण्यकस्य कर्मजा बुद्धिः, एवं सर्वत्रापि योजना कार्या, | गा.६७८ ॥१६॥ हरण्यको हि खविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेपेण रूपकं यथावस्थितं परीक्षते । 'करिसग'त्ति अत्रो दाहरणं-कोऽपि तस्करो रात्री वणिजो गृहे पनाकारं खातं खातवान् , ततः प्रातरलक्षितस्तस्मिन्नेव गृहे समागत्य जनेभ्यः प्रशंसामाकर्णयति, तत्रैकः कर्पकोऽब्रवीत्-किं नाम शिक्षितस्य दुष्करत्वं ?, यद्येन सदैयाभ्यस्तं कर्म स तत्प्रकर्षप्राप्त करोति, नात्र विस्मयः, ततः स तस्कर एतद्वाक्यममर्पवैश्वानरसन्धुक्षणसममाकये जज्याल कोपेन, ततः। पृष्टवान् कमपि पुरुष-कोऽयं कस्य वा सत्क इति?, ज्ञात्वा च तमन्यदा क्षुरिकामाकृष्य गतः क्षेत्रे तस्य पार्थे, रे! |मारयामि त्वां सम्प्रति, तेनोक्तं-किमिति ?, सोऽब्रवीत्-त्वया तदानीं न मम खातं प्रशंसितमितिकृत्वा, सोऽनबीत्-सत्यमेतत् , यो यस्मिन् कर्मणि सदैवाभ्यासपरः स तद्विषये प्रकर्षवान् भवति, तत्राहमेव दृष्टान्तः, तथाहि. अमून मुद्गान् हस्तगतान् यदि भणसि तर्हि सर्यानप्यधोमुखान् पातयामि यद्वा ऊर्द्धमुखान् अथवा पार्थस्थिता- ॥१६॥ |निति, ततः सोऽधिकतरं विस्मितचेताः प्राह-पातय सर्वानप्यधोमुखानिति, विस्तारितो भूमौ पटः पातिताः सर्वेऽप्यधोमुखा मुद्गाः, जातो महान् विस्मयश्चौरस्य, प्रशंसितं भूयो भूयस्तस्य कौशलमहो विज्ञानमहो विज्ञानमिति, 4% 84 %A5% दीप अनुक्रम [१०४ |२५ -१०५] ~331~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy