SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२७]/गाथा ||६८|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत कर्मजा सूत्रांक [२७...] हरणानि गा.६७-८ गाथा ||६६ 594 बदौं, यदि पुनस्त्वया चक्षुभ्यां नावलोकिती बलीबी स्यातां तदैषोऽपि खगृहं न यायात्, न हि यो यस्मै यस्य समर्पणायागतः स तस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा स्वगृहं याति, तथा द्वितीयोऽश्वखामी शब्दितः, ए-15 पोऽश्वं तुभ्यं दास्यति, तव पुनरेप जिह्वां छेत्स्यति, यदा हि त्वदीयजिह्वयोक्तम्-एनमधं दण्डेन ताडयेति तदाऽनेन दण्डेनाहतोऽश्रो, नान्यथा, तत एष दण्डेनाऽऽहन्ता दण्ड्यते तब न पुनर्जिति कोऽयं नीतिपथः?, तथा नटान् प्रत्याह-अस्य पार्थे न किमप्यस्ति ततः किं दापयामः', एतावत्पुनः कारयामः-एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथैष वृक्षे गलपाशेनात्मानं बढ्दा मुक्तवान् तथाऽऽत्मानं मुञ्चत्विति, ततः सर्वैरपि मुक्तः, कुमारामात्यस्य चैनयिकी बुद्धिः१५ । उक्ता बैनयिकी बुद्धिः, कर्मजाया बुद्धलक्षणमाह उवओगदिट्रसारा कम्मएसंगपरिघोलणविसाला । साहुक्कारफलबई कम्मसमुत्था हवइ बुद्धी ॥६७ ॥ हेरपिणए १ करिसए २ कोलिअ ३ डोवे अ४ मुत्ति ५ घय ६ पवए ७ । तुन्नाए । वहई य ९ पूयइ १० घड ११ चित्तकारे अ १२ ॥ ६८॥ 'उवओगे'त्यादि, उपयोजनमुपयोगो-विवक्षितकर्मणि मनसोऽभिनिवेशः सार:-तसव विवक्षितः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्मपरमार्था इत्यर्थः, तथा कर्मणि प्रसङ्गः-अ. भ्यासः परिघोलनं-विचारस्ताभ्यां विशाला-विस्तारमुपगता कर्मप्रसङ्गपरिघोलनविशाला, तथा साधु कृतं-मुटु क- -६८॥ दीप अनुक्रम [१०१ १३ .१०३ X mation अत्र यत् सू० क्रमांक ||६७||, ||६८|| मुद्रितं तत् मुद्रण दोषः एव | तत्र सू० क्रमांक ६९, ७० वर्तेते ... कर्मजा बुद्धीनां दृष्टान्ता: ~330~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy