________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२७]/गाथा ||६८|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२७...]
गाथा ||६६
श्रीमलय- ततस्तथा तत्खण्डं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रराजकीयाः पुरुषाः-एतदभङ्क्त्वा इतो अगदरथिकगिरीया रत्नानि गृहीतव्यानि, न शक्तं तैरेवं कर्तुं । पादलिप्ससूरीणां वैनयिकी बुद्धिः ९। अगए'त्ति कचित्पुरे कोऽपि राजा,
RI दृष्टान्तों नन्दीवृत्तिः
स च परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति विषकरः सर्वत्र पा॥१६॥ तितः, तत कोऽपि कियद्विपमानयति, तत्रैको वैद्यो यवमानं विषमानीय राज्ञः समर्पितवान्-देव ! गृहाण विष
KIमिति, राजा च स्तोकं.विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास-देव ! सहस्रवेधीदं विषं तस्मादप्रसादं मा कार्षीः,
राजाऽवादीत-कथमेतदवसेयं ?, स उवाच-देव! आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन
तस्य हस्तिनः पुच्छदेशे वालकमेकमुत्पाट्य तदीयरन्ने विषं सञ्चारितं, विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तट्रात्सर्वं विपन्नं कुर्वत् दृश्यते, वैद्यश्च राजानमभिधत्ते-देव ! सर्वोऽप्येष हस्ती विषमयो जातः, योऽप्येनं भक्षयति ।
सोऽपि विषमयो भवति, एवमेतद्विषं सहस्रवेधि, ततो राजा हतिहानिदूनचेतास्तं प्रत्युवाच-अस्ति कोऽपि हस्तिनः काप्रतिकारविधिः?, सोऽवादीत-बाढमस्ति, ततस्तस्मिन्नेव वालरन्धेऽगदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तोश
॥१६२॥ विपविकारः, प्रगुणीवभूव हस्ती, तुतोष राजा तस्मै वैद्याय । वैद्यस्य बैनयिकी बुद्धिः१०रहिए गणिया यत्ति स्थूल-18 | भद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच गणिकायाः सर्पपराशेरुपरि नर्तनं ते वे अपि वैनयिकीबुद्धि-दि.२५ फले ११-१२। सीये'त्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्पाचार्येण शिक्षयितुमारब्धाः, ते च तस्मै आचार्याय
-६८॥
दीप अनुक्रम [१०१
.१०३]
anditurary.com
~327~