SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२७]/गाथा ||६८|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक नायिक्यां निमित्त [२७...] श्रीमलय- गिरीया । नन्दीवृत्तिः ॥१६॥ गाथा ||६६ वचनमिति, तेनोक्तं-परिभावितं मया सर्व, नान्यथा तब ज्ञानमिति, ततस्तो हस्तपादान् प्रक्षाल्य तस्मिन् महास- | रस्तटे न्यग्रोधतरोरधो विश्रामाय स्थिती, दृष्टौ च कयाचिच्छिरोन्यस्तजलभृतघटिकया वृद्धस्त्रिया, परिभाविता च तयोराकृतिः, ततश्चिन्तयामास-नूनमेती विद्वांसी, ततः पृच्छामि देशान्तरगतनिजपुत्रागमनमिप्ति, पृष्टं तया, प्रश्न-13 समकालमेव च शिरसो निपत्य भूमौ घटः शतखण्डशो भग्नः, ततो झटित्येवाविमृश्यकारिणा प्रोचे-गतस्ते पुत्रो घट इव व्यापत्तिमिति, विमृश्यकारी बेते स्प-मा वयस्यैवं वादीः, पुत्रोऽस्या गृहे समागतो वर्तते, याहि मातवृद्धे ! खि ! स्वपुत्रमुखमवलोकय, तत एवमुक्ता सा प्रत्युजीवितेवाशीर्वादशतानि विमृश्यकारिणः प्रयुआना खगृह जगाम, दृष्टश्चोभूलितजकः स्वपुत्रो गृहमागतः, ततः प्रणता स्वपुत्रेण, सा चाशीर्वादं निजपुत्राय प्रायुक्त, कथयामास च नैमित्तिकवृत्तान्तं, ततः पुत्रमापृच्छय वस्त्रयुगलं रूपकांश्च कतिपयानादाय विमृश्यकारिणः समप्पयामास, अविमृश्यकारी च खेदमावहन् खचेतसि अचिन्तयत्-नूनमहं गुरुणा न सम्यक् परिपाठितः कथमन्यथाऽहं न जानामि? एष जानातीति, गुरुप्रयोजनं कृत्वा समागती द्वौ गुरोः पार्थे, तत्र विमृश्यकारी दर्शनमात्र एव शिरो नमयित्वा कृताअलिपुटः सबहुमानमानन्दाश्रुग्लावितलोचनो गुरोः पादावन्तरा शिरः प्रक्षिप्य प्रणिपपात, द्विती- योऽपि च शैलस्तम्भ इव मनागप्यनमितगात्रयष्टिमात्सर्यवह्निसम्पर्कतो धूमायमानोऽअतिष्ठते, ततो गुरुतं प्रत्याह-रे किमिति पाइयोन पतसि ?, स प्राह-य एव सम्यक् पाठितः स एव पतिष्यति, नाहमिति, गुरुराह -६८॥ दीप अनुक्रम [१०१ १६०॥ D२५ .१०३] ~323~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy