________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२७]/गाथा ||६६|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२७...]
श्रीमलय
गिरीया
गाथा ||६६
अणूणगं सयसहस्सं । जइ सुयपुर दिजउ अह न सुर्य खोरयं देसु ॥१॥" जितः परिव्राजकः । सिद्धपुत्रपौत्प- वनयिकीनन्दीतिः लात्तिकी बुद्धिः २७ ॥ तदेवमुक्ता बुद्धिरीत्पत्तिकी, सम्प्रति बैनयिक्या लक्षणं प्रतिपादयति
खरूपम् भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला । उभो लोगफलवई विणयसमुत्था हवइ ॥१५९॥
बुद्धी ॥६६॥ निमित्ते १ अस्थसत्थे अ २ लेहे ३ गणिए अ ४ कूव ५ अस्से अ६। गद्दभ ७ लक्खण ८ गंठी ९ अगए १० रहिए अ ११ गणिया य।१२ ॥ ६७ ॥ सीआ साडी दीहं च तणं अवसव्वयं च कुंचस्स १३ । निव्वोदए अ १४ गोणे घोडगपडणं च रुक्खाओ १५ ॥६॥ इहातिगुरुः कार्य दुर्निवहत्वाद्भर इव भरस्तन्निस्तरणे समर्था भरनिस्तरणसमर्धा त्रयो वर्गास्त्रिवर्गाः-लोकरूड्या धर्मार्थकामास्तदर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तदर्थस्ती त्रिवर्गसूत्राथौं तयोहीतं 'पेयालं' प्रमाणं सारो वा यया सा तथाविधा, अत्राह-नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्यास्त्रिवर्गसूत्रार्थगृहीतसारत्वं | ततोऽश्रुतनिश्रितत्वं नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति, अत्रोच्यते, इह प्रायोवृत्तिमाश्रित्याश्रुतनिश्रितत्वमुक्तं, ततः स्वल्पश्रुतभावेऽपि न कश्चिद्दोपः। तथा 'उभयलोकफलवती' ऐहिके आमुष्मिके च लोके फलदायिनी विनयसमुत्था बुद्धिर्भवति । सम्प्रत्यया एव विनेयजनानुग्रहार्थमुदाहरणः खरूपं दर्शयति-18२४ ।
-६८॥
१५९॥
दीप अनुक्रम [१०१
-१०३]]
SAREauratoni
n d
| वैनयिकी बुद्धीनां दृष्टान्ता:
~321~