SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२७...] ******* गाथा ||६२ -६५|| दीप अनुक्रम [९७ -१००] श्रीमलयगिरीया नन्दीवृत्तिः ।। १५८।। “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [२७] / गाथा || ६५ || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ****** यपिण्डा नयां प्रक्षिप्यन्ते इति, तैरपि यथा गुरवो व्याचक्षते तथेति प्रतिपन्नं, ततो विवक्षितरात्रौ तैरीश्वरपुत्रैः समं स्नानमन्त्रपुरस्सरं ते सर्वेऽपि गोमयपिण्डा नयां प्रक्षिप्ताः, ततः समागतो गृहं, तेऽपि गोमयपिण्डा नीता वन्धुभिः स्वग्रामे ततः कतिपयदिनातिक्रमे तानीश्वरपुत्रान् तेषां च पित्रादीन् प्रत्येकं मुत्कलाप्यात्मानं च वस्त्रमात्रपदरिग्रहोपेतं दर्शयन् सर्वजनसमक्षं स्वग्रामं जगाम, पित्रादिभिश्च परिभावितो नास्य पार्श्वे किमप्यस्तीति न मारितः । तस्योत्पत्तिकी बुद्धिः २४ । 'अत्यसत्थे 'ति अर्थशास्त्रम् --- अर्थविषयं नीतिशाखं दृष्टान्तभावना - कोऽपि वणिक्, तस्य द्वे पल्यौ, एकस्याः पुत्रोऽपरा बन्ध्या, परं साऽपि पुत्रं सम्यक् पालयति, ततः पुत्रो विशेषं नावबुध्यते यथेयं मे जननी नेयमिति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरमगमत् यत्र सुमतिखामिनस्तीर्थकृतो जन्मभूमिः, तत्र च गतमात्र एव दिवं गतः, सपल्योश्च परस्परं कलहोऽभूत्, एका ब्रूते - ममैष पुत्रस्ततोऽहं गृहस्वामिनी, द्वितीया ब्रूते - अहमिति, ततो राजकुले व्यवहारो जातः, तथापि न निर्वलति एतच भगवति तीर्थकरे सुमतिस्वामिनि गर्भस्थे तज्जनन्या मंत्रलादेव्या जज्ञे, अत आगारिते द्वे अपि सपत्र्यौ, ततो देव्या प्रतिपादितं - कतिपयदिनानन्तरं मे पुत्रो भविष्यति ?, स च वृद्धिमधिरूढोऽस्याशोकपादपस्याधस्तादुपविष्टो युष्माकं व्यवहारं छेत्स्यति, तत एतावन्तं कालं यावदविशेषेण खादतां पिवतामिति, ततो न यस्याः पुत्रः साऽचिन्तयत्- लब्धस्तावदेताषान् कालः, पश्चात् किमपि यद्भविष्यति तन्न जानीमः, ततो हृष्टवदनया तथा प्रतिपन्नं, ततो देव्या जज्ञे नैषा पुत्रस्य मातेति निर्भसिता, द्वितीया च गृहस्खा Education internationa For Parts Only ~ 319~ औत्पचि क्यां नीति शास्रं २० ॥ १५८॥ २५ waryra
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy