SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२७]/गाथा ||६५|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७...] गाथा ||६२ श्रीमच्य-II कृत्वा स्वसुवर्णखुट्टिका गृहीत्वा गताः । द्यूतकाराणामौत्पत्तिकी बुद्धिः २२॥ 'चेडगनिहाण'न्ति चेटका-बालका नि-2 औत्पत्तिगिरीया धानं-प्रतीतं, दृष्टान्तभावना-द्वौ पुरुषौ परस्परं प्रतिपन्नसखिभावी, अन्यदा कचित्प्रदेशे ताभ्यां निधानमुपलेभे, तत क्यां चेटकनन्दीवृत्तिः 8 जाएको मायावी ब्रूते-बस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतया तथैव प्रतिपन्न, ततस्तेन मा॥१५७॥18 याविना तस्मिन् प्रदेशे रात्रावागत्य निधानं हत्वा तत्रागारकाः प्रक्षिप्ताः, ततो द्वितीये दिने तो द्वावपि सह भूत्वा गती, दृष्टवन्तौ तत्राङ्गारकान्, ततो मायावी मायया सोरताडमाक्रन्दितुं प्रावत, वदति च-हा हीनपुण्या वयं देवेन चक्षुषी दत्त्वाऽस्माकं समुत्पाटिते यन्निधानमुपदिश्याकारका दर्शिताः, पुनः पुनश्च द्वितीयस्य मुखमवलोकते, ततो द्वितीयेन जज्ञे-नूनमनेन हृतं निधानमिति, ततस्तेनाप्याकारसंवरणं कृत्वा तस्यानुशासनार्थमूचेमा वयस्य ! खेदं कार्षीः, न खलु खेदः पुनर्निधानप्रत्यागमनहेतुः, ततो गती द्वावपि खं खं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीव प्रतिमा कारिता, द्वौ च गृहीती मर्कटकी, प्रतिमायाश्चोत्सङ्गे हस्ते शिरसि चान्यत्र च यथायोगं तयोर्मर्कटयोर्योग्यं भक्ष्यं मुक्तवान् , तौ च मर्कटौ क्षुधापीडितो तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्य W१५७॥ भक्षितवन्ती, एवं च प्रतिदिनं करणे तयोस्तारश्येव शैली समजनि, ततोऽन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वावपि पुत्री भोजनाय निमत्रिती, समागतौ च भोजनवेलायां तद्हे, भोजितौ च तो तेन महागौरवेण, भोजनानन्तरं च तौ महता सुखेनान्यत्र सशोपितो, ततः स्तोकदिनावसाने मायावी वपुत्रसाराकरणाय तद्गृहमागतः, ततो द्विती-18 -६५|| दीप अनुक्रम [९७ २५ REaranand ~317~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy