SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२७]/गाथा ||६५|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक +औत्यत्ति [२७...] गाथा ॥६२ प्रभूते च कालेऽतिक्रान्ते निक्षेपनाही तस्मान्नवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् ताव-131 |त्सयाकान् तत्र प्रक्षिप्तवान् , तथैव च स नवलकस्तेन सीवितः, कतिपयदिनानन्तरं स नवलकखामी देशान्तरादा-४ क्यां भिक्षु | गतः, तं च नवलकं तस्य पार्थे याचितवान् , सोऽपि नवलकं समर्पयामास, परिभावितं तेन मुद्रादिकं, तथैव दृष्ट, ततो मुद्रा स्फोटयित्वा यावत्पणान् परिभावयति तावद्धीनवर्णकसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्य-1 वहारः, पृष्टः कारणिक:-कः कालः आसीत् ? यत्र त्वया नवलको मुक्त इति, नवलकखामी आह-अमुक इति, ततः कारणकरुक्त-स चिरन्तनकालोऽधुनातनकालताश्च दृश्यन्तेऽमी पणाः, ततो मिथ्याभापी नूनमेप निक्षेपमाहीति दण्डितो, दापितश्चेतरस्य तावतः पणानिति । कारणिकानामौत्पत्तिकी बुद्धिः २१। 'भिक्खुत्ति मिथुदाहरणं, तद्भावनाकोऽपि कस्यापि भिक्षोः पार्थे सुवर्णसहस्रं निक्षिप्तवान, कालान्तरे च याचते, स च भिक्षुने प्रयच्छति, केवलमद्य || कल्ये वा ददामीति प्रतारयति, ततस्तेन इतकारा अवलगिताः,ततस्तैः प्रतिपन्न-निश्चितं तव दापयिष्यामः, ततो द्यूत-18 कारा रक्तपटवेपेण सुवर्णखुट्टिका गृहीत्वा भिक्षुसकाशं गता वदन्ति च-वयं चैत्यबन्दनाय देशान्तरं यियासयो यूयं च परमसत्यतापात्रमत एताः सुवर्णखोटिका युष्मत्पार्थे स्थास्यन्ति, एतावति चविसरे पूर्वसङ्केतितः स पुरुष आगतो, याचते स्म च-भिक्षो ! समप्पय मदीयां स्थापनिकामिति, ततो भिक्षुणाऽभिनयमुच्यमानम्वणेखुट्टिकालम्पटतया समर्पिता तस्य स्थापनिका ती मा एतासामहमनाभागी जायेयेतिबुड्या, तेऽपि च द्यूतकाराः किमपि मिषान्तरंज -६५|| दीप अनुक्रम [९७ १३ SAREucatinintamatara ~316~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy