SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................................... मूलं [२७]/गाथा ||६५|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक औत्पतिकी [२७...] | दृष्टान्ता गाथा ||६२-६५|| ANSLCESS खपिपि ?, स प्राह-देय ! जागर्मि, किरे तर्हि कुर्वस्तिष्ठसि ?, देव ! चिन्तयन् , किं चिन्तयसि ?, देव! एत वि-1 न्तयामि कतिभिर्जातो देव इति, तत एवमुक्ते राजा सब्रीडं मनाक तूष्णीमतिष्ठत् , ततः क्षणानन्तरं पृष्टवान्-कथय रे कतिभिरहं जात इति?, स प्राह-देव! पञ्चभिः, राजा भूयोऽपि पृष्टवान्-केन केनेति ?, रोहक आह-देव! एकेन तावद्वैश्रवणेन, वैश्रवणस्येव भवतो दानशक्तिदर्शनात् , द्वितीयेन चाण्डालेन, पैरिसमूहं प्रति चाण्डालस्येव कोपदर्शनात्, तृतीयेन रजकेन, यतो रजक इव वस्त्रं परं निष्पीड्य तस्य सर्वस्वमुपहरन् दृश्यते, चतुर्थेन वृश्चिकेन, यन्मामपि वालकं निद्राभरसुप्तं लीलाकम्बिकाग्रेण वृश्चिक इव निर्दयं तुदसि, पञ्चमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यक् परिपालयसि, एवमुक्ते राजा तूष्णीमास्थाय प्राभातिकं कृत्यमकार्षीत् , जननी च नमस्कृत्यैकान्ते पृष्टवान् कथय मातः! कतिभिरहं जात इति ?, सा पाह-वत्स! किमेतत् प्रष्टव्यं?, निजपित्रा त्वं जातः, ततो राजा रोह कोक्तं कथितवान् , वदति च-मातः! सरोहकः प्रायोऽलीकबुद्धिन भवति ततः कथय सम्यक् तत्वमिति, तत एवमतिनिर्बन्धे कृते सति सा कथयामास-यदा त्वद्गर्भाधानमासीत् तदाऽहं बहिरुधाने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षमतिशायिरूपं दृष्ट्वा हस्तसंस्पर्शेन सजातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपान्तराले च समागच्छन्ती चण्डालयुयानमेकमतिरूपमपश्यं, ततस्तमपि भोगाय स्पृहयामि स्म, तसोऽक्तिने भागे समागच्छन्ती तथैव च रजकं |दृष्ट्वाऽभिलषितवती, ततो गृहमागता सती तथाविधोत्सवक्शादृश्चिकं कणिकामयं भक्षणाय हस्ते न्यस्तवती, ततस्त SAGES दीप अनुक्रम 56-4- [९७ SAX 15 JINEucatun.intamatund FO ~300~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy