SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२७]/गाथा ||६५|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीमलय- [२७...] ॥१४७॥ गाथा ||६२ भविष्यन्तीति तन्मध्यादेकः कश्चित् प्रतिच्छन्दभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्मा इति, ततो निवेदितमेतद्राक्षे नियुक्तपुरुषैः, राजा च निरुत्तरीकृतस्तूष्णीमास्ते । ततः पुनरपि कतिचिदिनानन्तरं बुद्धि दृष्टान्ताः जीर्णहस्ती रोगग्रस्तो मुमूर्षुग्रामे राजा प्रेपितो, यथाऽयं हस्ती मृत इति न निवेदनीयो, अथ च प्रतिदिवसमस्य बातों कथनीया, अकथने महान् ग्रामस्य दण्डः, एवं च राजादेशे समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः, पृष्टश्च रोहकः, ततो रोहकेणोक्तं-दीयतामसी यवसः पश्चाद् यद्भविष्यति तत्करिष्यामि, ततो रोहकादेशेन दत्तो४ यवसस्तस्मै, रात्री च स हस्ती पञ्चत्वमुपागमत् , ततो रोहकवचनतो ग्रामेण गत्वा राजे निवेदितं-देव! अद्य हस्ती न निषीदति नोत्तिष्ठति न कवलं गृह्णाति नापि नीहारं करोति नाप्युच्छ्रासनिश्वासी विदधाति, किंबहुना ?, देव !| कामपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितं- किरे मृतो हस्ती ?, ततो ग्राम आह-देव ! देवपादा एवं| ब्रुवते, न बयमिति, तत एवमुक्ते राजा मौनमाधाय स्थितः, आगतो ग्रामलोकः खग्रामे । ततो भूयोऽपि कतिपय|दिनातिक्रमे राजा समादिष्टयान्---अस्ति यौष्माकीणे ग्रामे सुखादुजलसम्पूर्णः कूपः, स इह सत्वरं प्रेषितव्यः, तत] ४ ॥१४७॥ एवमादिष्टो ग्रामो रोहकं पृष्टवान्, रोहकचोवाच-एप प्रामेयकः कृपो, ग्रामेयकश्च स्वभावाद्भीरुर्भवति न च सजा तीयमन्तरेण विश्वासमुपगच्छति, ततो नागरिकः कश्चिदेकः कृपः प्रेष्यतां येन तत्रैप विश्वस्य तेन सह समागच्छतीति, पा२५ Pएवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञो निवेदितं, राजा खचेतसि रोहकस्य वुद्ध्यतिशयं प -६५|| 0 -0-5 - दीप अनुक्रम [९७ Ki ~297~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy