SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२२]/गाथा ||५९|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: S प्रत सूत्रांक [२२] OCCASSAS * दीप तत्थ दवओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं केबलस्वरूप खितं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवल गा. ५८ नाणी सव्वे भावे जाणइ पासइ । अह सव्वदव्वपरिणामभावविपणत्तिकारणमणंतं । सासयमप्पडिवाई एगविहं केवलं नाणं ॥ ५८॥ (सू० २२) 'से किं तं परम्परसिद्धकेवलनाण'मित्यादि, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः, परम्परसिद्धविशेषणं, अप्र- ५ थमसमयवर्तिनः सिद्धत्वसमयाहितीयसमयवर्त्तिन इत्यर्थः, व्यादिषु तु द्वितीयसमयसिद्धादय उच्यन्ते, यद्वा सामा न्यतः अप्रथमसमयसिद्धा इत्युक्तं, तत एतदेव विशेषेण व्याचष्टे-द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'सेत्त'मिइत्यादि निगमनं, 'तं समासतो' इत्यादि, तदिदं सामान्येन केवलज्ञानमभिगृह्यते, 'समासतः संक्षेपेण चतुर्विधं प्रजप्त, तद्यथा-द्रव्यतःक्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे केवलज्ञानी सर्वद्रव्याणि-धर्मास्ति-13 | कायादीनि साक्षाजानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं-लोकालोकभेदभिन्नं जानाति पश्यति, इह यद्यपि सर्वद्रव्यग्रहणेनाकाशास्तिकायोऽपि गृह्यते तथापि तस्य क्षेत्रत्वेन रूढत्वात् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्व कालम्-अतीतानागतवर्तमानभेदभिन्नं जानाति पश्यति, भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् भावान्-1213 गतिकषायागुरुलघुप्रभृतीन जानाति पश्यति ॥ इह केवलज्ञानकेवलदर्शनोपयोगचिन्तायां क्रमोपयोगादिविषया सूरीणा-14 अनक्रम [९०] | अत्र मूल संपादने स्खलनत्वात् ||१८|| इति मुद्रितं, अत्र गाथा क्रमांक ||१९|| एव वर्तते ~270~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy