SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२०] दीप अनुक्रम [८६] श्रीमलयगिरीया नन्दीवृत्तिः ॥ १२३ ॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [२०]/ गाथा ||५८... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः णत्वात्, तथा चोक्तं- "बीसेगसिद्धा इत्थी अहलोगेगविजयादिसु अओ चउरो । दसगेहिंतो थोवा" तेस्तुल्या विंशतिपृथक्त्वसिद्धाः, यतस्ते सर्वाधोलौकिकग्रामेषु बुद्धीबोधितख्यादिषु या लभ्यन्ते ततो विंशतिसिद्धेस्तुल्याः, यदुक्तं - "वीसेपुहुत्तं सिद्धा सबाहोलोगबुद्धीवोहियाइ अओ वीसगेहिं तुला" क्षेत्रकालयोः खल्पत्वात् कादाचि त्कत्वेन च सम्भवादिति, तेभ्योऽष्टशतसिद्धाः सङ्ख्येयगुणाः, उक्तं च- “चडै दसगा तह वीसा वीसपुहुत्ता य जे य अटुसया । तुल्ला थोवा तुल्ला संखेज्जगुणा भवे सेसा ॥ १ ॥” ॥ गतमल्पबहुत्वद्वारं कृताऽनन्तर सिद्धप्ररूपणा, सम्प्रति परम्परसिद्धप्ररूपणा क्रियते तत्र सत्पदप्ररूपणा पञ्चदशखपि क्षेत्रादिषु द्वारेण्वनन्तरसिद्धवदविशेषेण द्रष्टव्या, द्रव्यप्रमाणचिन्तायां सर्वेष्यपि द्वारेषु सर्वत्रैवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, कालः पुनः सर्वत्रापि जनादिरुपोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान्नं वक्तव्यम्, तदुक्तं द्रव्यप्रमाणं कालमन्तरं चाधिकृत्य सिद्धप्राभृते"पैरिमाणेण अनंता कालोऽणाई अनंतओ तेसिं । नत्थि य अंतरकालो" ति भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्वं सिद्धप्राभृतक्रमेणोच्यते - समुद्रसिद्धाः खोकाः तेभ्यो द्वीप सिद्धाः सक्त्येयगुणाः, तथा जलसिद्धाः स्तोकाः तेभ्यः स्थलसिद्धाः सङ्ख्येयगुणाः, तथा ऊर्द्धलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तिर्यगू लोक १] विशतिसिद्धाः खीषु अवलोक एकविजयादिषु अथवारः । दशकेन्द्रः खोकाः । २ विंशतिपृथक्त्वसिद्धाः सर्वाधोलोकबुद्धिबोधितादिषु अतो विंश तिभिस्तुल्याः । चत्वारो दशकं तथा विंशतिः विंशतिपृथक्वं च ये चाष्टशतम् । तुल्याः स्तोका मुख्याः संवगुणा भवेयुः शेषाः ॥ १ ॥ ४ परिमाणेन अनन्ताः कालोऽनाद्यनन्तकस्वाम् नास्ति चान्तरकाल इति । Education internationa For Park Use Only ~ 249~ परम्पर सिद्धकेवलं १५ २० २३ ॥१२३॥
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy