SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................. मूलं [२०]/गाथा ||५८...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: अनन्तरसिद्धकेवलज्ञानम् प्रत सूत्रांक [२०] PRECASSAGE पमासङ्ख्येयभागः, मतिश्रुतावधिज्ञानिनां साधिक वर्ष, मतिश्रुतमनःपर्यायज्ञानिनां मतिश्रुवावधिमनःपर्यायज्ञानिनां दीच समयेयानि वर्षसहस्राणि, जघन्यतः सर्वत्रापि समयः, अवगाहनाद्वारे-जघन्यायामुत्कष्टायां चावगाहनायां यवमध्ये चोत्कृष्टमन्तरं श्रेण्यसहयेयभागः, अजघन्योत्कृष्टायां साधिकं वर्ष, जघन्यतः पुनः सर्वत्रापि समयः, उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्वानां सागरोपमासयेयभागः, समयेयकालप्रतिपतितानामसङ्ख्येयकालप्रतिपतितानां च सङ्ख्येयानि वर्षसहस्राणि, अन्ततकालप्रतिपतितानां साधिकं वर्ष, जघन्यतः सर्वत्रापि समयः, उक्तं च"उयहिअसंखो भागो अप्पडिवडियाण सेस संखसमा । वासं अहियमणंते समओ य जहन्नओ होइ ।।१॥" अन्तशरद्वारे-सान्तरं सिध्यतामनुसमयद्वारे निरन्तरं सिध्यतां गणनाद्वारे एककानामेनेकेषां च सिध्यतामुत्कृष्टमन्तरं साथेयानि वर्षसहस्राणि, जघन्यतः पुनः सर्वत्रापि समयः । गतमन्तरद्वार, सम्प्रति भाषद्वार-तत्र सर्वधपि क्षेत्रादिषु द्वारेषु पृच्छा, कतरस्मिन् भावे वर्तमानाः सिध्यन्तीति ?, उत्तरं-क्षायिके भावे, उक्तं च-'खेत्ताइएसु पुच्छा बागरणं सबहिं खइए' । गतं भावद्वारं, सम्प्रत्यल्पबहुत्वद्वार-तत्र ये तीर्थकरा ये च जले ऊर्द्धलोकादौ च चतुष्काः सिसाध्यंति ये च हरिवोदिपु सुषमसुषमादिषु च संहरणतो दश दश सिध्यन्ति ते परस्परं तुल्याः, तथैवोत्कर्षतो युगही पदेकसमयेन प्राप्यमाणत्वात् , तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीपु दुष्पमायामेकतमस्मिन् विजये या प्राप्यमा दीप अनुक्रम [८६] १सागरोपमासंध्ययभागोऽप्रतिपतिताना दोषाणां वरुपातसहसमावर्षमाथिकमनन्ते समयच अवन्यसोभाति ।। १।। २क्षेत्रादिकेषु पृच्छा व्याकरणं सर्वत्र शाबिके। REURI ~248~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy