SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूलं [२०]/गाथा ||५८...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्रांक [२०] श्रीमलय- समयान् , तीर्थकराः तीर्थकर्यश्च द्वौ द्वौ समयौ, लिङ्गद्वारे-खलिङ्गेऽष्टौ समयान् , अन्यलिङ्गे चतुरः समयान्, अनन्तरगिरीया गृहिलिङ्गे वो समयौ, चारित्रद्वारे-अनुभूतपरिहारविशुद्धिकचारित्राश्चतुरः समयान् , शेषा अष्टावष्टौ समयान् , बुद्धनन्दी त्ति दा द्विारे-खयम्बुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान् , प्रत्येकवुद्धा बुद्धीवोधिताः खियो बुद्धीबोधिता एव च सामा ज्ञानम् ॥१२१॥ न्यतः पुरुषादयः प्रत्येकं चतुरश्चतुरः समयान् , ज्ञानद्वारे-मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतु- १५ रस्समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाऽष्टावष्टौ समयान् , अवगाहनाद्वारे-उत्कृष्टायां जघन्यायां चावगाहनायां द्वौ द्वौ समयौ, यवमध्ये चतुरः समयान् , उक्तं च सिद्धप्राभृतटीकायां-'जमज्झाए प्रय चत्तारि समया' इति, अजघन्योत्कृष्टायां पुनरवगाहनायामष्टौ समयाम् , उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्या द्वी समयौ, सहयेयकालप्रतिपतिता असङ्ख्येयकालप्रतिपतिताश्चतुरः २ समयान् , अनन्तकालप्रतिपतिता अष्टौ समयान् , अनन्तरादीनि चत्वारि द्वाराणि नेहायतरन्ति । गतं मौलं पञ्चमं काल इति द्वारं, सम्प्रति षष्ठमन्तरद्वार-अन्तरं नाम |सिद्धिगमनविरहकालः, स च सकलमनुष्यक्षेत्रापेक्षया सत्पदप्ररूपणायामेवोक्तो, यथा जघन्यत एकसमय उत्कपेतः दापण्मासा इति, ततः इह क्षेत्रविभागतः सामान्यतो विशेषतचोच्यते-तत्र जम्बद्वीपे धातकीखण्डे च प्रत्येक सामा-पा॥१२१॥ न्यतो वर्षपृथकत्वमन्तरं, जघन्यत एकसमयः, विशेषचिन्तायां-जम्बूदीपविदेहे धातकीखण्डविदेहयोश्चोत्कर्पतः प्रत्येकंदा १ शवत्ती. प्र. १ यवनवायां च चतुरः समयान् । SCSCARSASCCCC दीप अनुक्रम [८६] २३ ~245~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy