SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२०] दीप अनुक्रम [८६] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [२०]/ गाथा ||५८... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः वगन्तव्या - "फुसइ अणते सिद्धे सह एसेहिँ नियमसो सिद्धो । ते उ असंखेजगुणा देसपएसेहिं जे पुट्ठा ॥ १ ॥” गतं स्पर्शनाद्वारं । सम्प्रति कालद्वारं, तत्र चेयं परिभाषा - सर्वेष्वपि द्वारेषु यत्र २ स्थानेऽष्टशतमेकसमयेन सिध्यदुक्तं तत्र तत्राष्टौ समया निरन्तरं कालो चक्तव्यः, यत्र २ पुनर्विंशतिर्देश वा तत्र २ चत्वारः समयाः, शेषेषु स्थानेषु द्वौ समयौ, उक्तं च- "जेंहिं असयं सिज्झइ अड उ समया निरंतरं कालो । वीसदसएसु चउरो सेसा सिज्यंति दो समए ॥ १ ॥ सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे जम्बूद्वीपे घातकीखण्डे पुष्करवरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहे पूत्कर्षतोऽष्टौ समयान् यावन्निरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरश्चतुरः समयान् नन्दनवने पण्डकबने लवणसमुद्रे च द्वौ द्वौ समयौ, कालद्वारे - उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टावष्टौ समयान्, शेषेषु चारकेषु चतुरचतुरः समयान्, गतिद्वारे - देवगतेरागता उत्कतोऽष्टौ समयान् शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारे पश्चात्कृतपुरुषवेदा अष्टौ समयानू, पश्चात्कृतस्त्रीवेदनपुंसक वेदाः प्रत्येकं चतुरश्चतुरः समयान्, पुरुषवेदेभ्य उद्दल पुरुषा एवं सन्तः सिध्यन्तोऽष्टौ समयान्, शेषेषु चाष्टसु भङ्गेषु चतुरश्चतुरः समयानिति, तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे वाडतीर्थंकरसिद्धा उत्कर्षतोऽ १. स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैर्नियमात् सिद्धः । ते खसंख्यातगुणा देशप्रदेश स्पृहाः ॥ १ ॥ २ यत्राष्टशतं सिध्यति अश्व समया निरन्तरं फालः । (वंशो दश च चत्वारः शेषाः सिध्यन्ति ही समय ॥ १॥ For Parts Only ~ 244~ अनन्तर सिद्ध केवल ज्ञानम् १० ११ wor
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy