SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [२०]/गाथा ||५८...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०] थिणियकुमारा, अणंतरागया णं भंते ! पुढविकाइया एगसमएणं केवइया अंतकिरिअं पकरेंति ?, गोअमा! जहन्नेणं अनन्तरइको वा दो वा तिन्नि वा उकोसेणं चत्तारि, एवं आउकाइयावि, वणस्सइकाइया पंचेंदियतिरिक्खजोणिया दस, पंचें-1 सिद्धकेवलदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मणुस्सीओबीस, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोइसिया दस, ज्ञानम् जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, बेमाणिणीओ वीस"मिति तत्त्वं पुनः केवलिनो बहुश्रुता वा विदन्ति । वेदद्वारे-पुरुषाणामष्टशतं, स्त्रीणां विंशतिः, दश नपुंसकाः, उक्तं च-'अट्ठसयं पुरिसाणं वीसं इत्थीण दस नपुंसाणं' तथा इह पुरुषेभ्य उद्धृता जीवाः केचित्पुरुषा एव जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रीभ्योऽप्युबूतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि, सर्वसङ्ख्यया भङ्गा नव, तत्र ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशर्त, शेषेषु चाष्टसु भङ्गेषु दश २, तथा चोक्तं सिद्धप्राभृते-'सेसा उ अट्ठ भंगा दसगं २ तु होइ एकेकं' | तीद्वारे-तीर्थकृतो युगपदेकसमयेन उत्कर्षतश्चत्वारः सिध्यन्ति, दश प्रत्येकबुद्धाश्चत्वारः खयम्मुद्धा, अष्टशतमती- र्थकृतां, विंशतिः स्त्रीणां, वे तीर्थकयौं । लिङ्गद्वारे-गृहिलिझे चत्वारः, अन्यलिके दश, खलिझे अष्टशतं, उक्तंच|'चउरो दस अट्ठसयं गिहन्नलिङ्गे सलिंगे य।' चारित्रद्वारे सामायिकसूक्ष्मसम्पराक्यपाख्यातचारित्रिणां सामायिक|च्छेदोपस्थापनसूक्ष्मसम्परायवथाख्यातचारित्रिणां च प्रत्येकमष्टशतं, सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथा दीप अनुक्रम [८६] १ असतं पुरुषायां विशतिः स्त्रीणां दश नपुंसकानाम् । २ सेवास्तु अ भा दश दशकं तु भवत्येवकः । ३ रत्वारो दशाश्वतं गृहान्यालिले खलिश च । ~240~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy