________________
आगम
(४४)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[८६]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२०] / गाथा || ५८... ||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
श्रीमलयगिरीया नदीवृत्तिः +
॥ ११८ ॥
१५
भ्यश्चागताः प्रत्येकं चत्वारश्वत्वारः, वनस्पतिकायेभ्य आगताः पद, पञ्चेन्द्रियस्तिर्यग्योनिपुरुषेभ्य आगता दश, अनन्तरपञ्चेन्द्रिय तिर्यग्योनिस्त्रीभ्योऽप्यागता दश, तथा सामान्यतो मनुष्यगतेरागता विंशतिः, विशेषचिन्तायां मनुष्यपु- सिद्धकेवलरुषेभ्य आगता दश मनुष्यस्त्रीभ्य आगता विंशतिः, तथा सामान्यतो देवगतेरागता अष्टशर्त, विशेषचिन्तायाम- मे ज्ञानम् सुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारेभ्यः प्रत्येकमागता दश २ असुरकुमारीभ्यः प्रत्येकमागताः पञ्च पञ्च व्यन्तरदेवेभ्य आगता दश व्यन्तरीभ्य आगताः पञ्च ज्योतिष्कदेवेभ्य आगता दश ज्योतिष्कदेवीभ्य आगता विंशतिः वैमानिकदेवेभ्य आगता अष्टशतं वैमानिकदेवीभ्य आगता विंशतिः, तथा च प्रज्ञापनाग्रन्थः-- "अणंतरागया णं भंते । नेरइया एगसमएणं केवइया अंतकिरिअं पकरेंति ?, गोअमा ! जहन्त्रेणं एको वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइयावि एवं चेव, जाव वालुयप्पभापुढ विनेरइया, अणंतरागया णं भंते! पंकभापुढविनेरइया एगसमयेणं केवइया अंतकिरिअं पकति ?, गोअमा !, जहन्त्रेणं एको वा दो वा तिशि वा उक्कोसेणं चत्तारि, अनंतरागया णं भंते ! असुरकुमारा एगसमरणं केवइया अंतकिरिअं पकति ?, गोअमा ! जहन्त्रेणं एको वा दो वा तिन्नि वा उक्कोसेणं दस, अणंतरागया णं भंते ! असुरकुमारीओ एगसमएणं केवइयाओ अंतकिरिय पकरेंति ?, गोअमा ! जहन्त्रेणं एको वा दो वा तिन्नि वा उक्कोसेणं पंच, एवं जहा असुरकुमारा सदेवीया तहा जाव
१ संस्कृत एयं पाठः वृत्तिद्धिरिति न संस्कियते ।
Education International
For Pasta Use Only
~ 239~
२०
॥ ११८ ॥
२१