________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.............. मूलं [१८]/गाथा ||१८|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
Mममा
प्रत
सत्राक
[१८]
दीप अनुक्रम [८२-८४]
श्रीमलय- रजुप्रमाणः प्रतरः, इह ऊर्द्वलोकमध्यवर्तिनं सर्वोत्कष्टं पञ्चरजुप्रमाणे प्रतरमवधीकृत्यान्ये उपरितना अधस्तनाथ क्रमेण गिरीया काहीयमानाः २ सर्वेऽपि क्षुल्लकातरा इति व्यवहिवन्ते यावलोकान्ते तिर्यग्लोके च रज्जुप्रमाणप्रतर इति, तथा तिर्यग्लो-18 नन्दीतिः
कमध्यवर्त्तिसर्यलघुचलकप्रतरस्याधस्तिर्यगङ्खलासङ्ख्येयभागवृद्ध्या बर्द्धमानाः २ प्रतरास्तावद्वक्तव्या यावदधोलोकान्ते स- स. ॥११॥ र्वोत्कृष्टः सप्तरजुप्रमाणः प्रतरः, तं च सप्तरजुप्रमाणे प्रतरमपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीयमानाः थुलुकप्रतरा
अभिधीयन्ते यावत्तिर्यग्लोकमध्यवर्ती सर्वलघुक्षुलकप्रतरः, एपा क्षुल्लकातरप्ररूपणा। तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरजुप्रमाणात् क्षुलुकप्रतरादारभ्य यावदधो नव योजनशतानि ताबदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितन-8 क्षुलकप्रतरा भण्यन्ते, तेषामपि चाधस्ताद्ये प्रतरा यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतरः तेऽधस्तनक्षुल्लकातराः, तान् |२०
यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवा अधोलोकस्योपरितनभागवर्तिनः क्षुल्लकातरा उपरितना उच्यन्ते, ते चाधोअलौकिकग्रामवर्तिप्रतरादारभ्य ताबदवसेया यावत्तिर्यग्लोकस्यान्तिमोऽधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादा
रभ्याधोभागवर्तिनः क्षुलकप्रतरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् यावरजुमितिः पश्यति, अन्ये वाहुः-अधोलोकस्योपरिवर्तिन उपरितनाः, ते च सर्वतिर्यग्लोकवर्तिनो यदिवा तिर्यग्लोक-1 ॥११॥ साधो नवयोजनशतवर्तिनो द्रष्टव्याः, ततः तेषामेवोपरितनानां क्षुल्लकप्रतराणां सम्बन्धिनो ये सर्वान्तिमाधस्तनाः क्षुल्लकप्रतराः तान् यावत्पश्यति, अस्मिंश्च व्याख्याने तिर्यग्लोकं यावत्पश्यतीत्यापद्यते, तब न युक्तम् , अधोलोकि
46456-15-16
~223~