________________
आगम
(४४)
“नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||५७...|| ....... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलयगिरीया नन्दीवृत्तिः
दीपा
प्रत
॥१०॥
[१७]]
दीप अनुक्रम
दीपञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डित-13
वायप्रदेशा आदर्शमुखमेमुखायोमुखगोमुखनामानश्चत्वारो द्वीपाः, तद्यथा-हयकर्णस्य परतः आदर्शमुखो, गज-IRI
कर्णस्य परतो मेह्रमुखो, गोकर्णस्य परतो अयोमुखः, शष्कुलीकणस्य परतो गोमुख इति । एवमग्रेऽपि भावना| ६ कार्या । ततः एतेषामप्यादर्शमुखादीनां चतुण्णो द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षड् योजनशतान्यतिक्रम्य षड्योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपा यथोक्तप्रमाणपमवरवेदिकावनखण्डमण्डितपरिसरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः। तत एतेषामप्यश्वमुखादीनां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त २ योजनशतानि अतिक्रम्य सप्तरयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिधयः पूर्वोक्तप्रमाणपनवरवेदिकावनखण्डसमवगूढा अश्वकर्णहरिकर्णहस्तिकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः । तत एतेषामप्यश्वकर्णादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टी योजनशतान्यतिक्रम्य अष्टरयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा उल्कामुखमेघमुखविद्युन्मुखविद्युइन्ताभिधाना-8॥१०॥ श्चत्वारो द्वीपाः । ततोऽमीपामपि उल्कामुखादीनां चतुण्णा द्वीपानां परतो यथाक्रम पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव। योजनशतान्यतिक्रम्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपा यथोक्तप्र
[८१]
SRO
~ 209~