SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१७]/गाथा ||५७...|| ....... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: अन्तरदीपा: प्रत सूत्रांक [१७] दक्षिणपश्चिमायां, नैर्ऋतकोणानुसारेण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रे दंष्ट्राप्रतिक्रम्यात्रान्तरे यथोक्तप्रमाणो वैषाषिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरखां दिशि, वायव्यकोणानुसारेण इत्यर्थः, त्रीणि शतानि योजनानां लवणसमुद्रमध्ये चतुर्थीदंष्ट्रामतिक्रम्यानान्तरे पूर्वोक्तप्रमाणो नङ्गोलिकनामा द्वीपो वर्त्तते, एवमेते चत्वारो द्वीपा हिमवतः चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च“चुलेहिमवंतपुवावरेण विदिसासु सागरं तिसए । गंतूणंतरदीवा तिन्नि सए होति विच्छिन्ना ॥१॥ अउणापन्ननवसए किंचूणे परिहि एसिमे नामा। एगोरुज आभासिय वेसाणी चे नंगूली ॥२॥" तत एतेषामेकोरुकादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक २ चत्वारि २ योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्ट्यधिकद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसराः हयकर्णगजकपणेगोकर्णशष्कुलीकपर्णनामानश्चत्वारो द्वीपाः, तद्यथा-एकोरुकस्य परतो हयकपणेः, आभासिदूकस्य परतो गजकर्णः, वैषाणिकस्य परतो गोकणों, नकोलीकस्य परतो शकुलीकणे इति, ततः एतेषामपि हयकर्णादीनां चतुण्णी द्वीपानां परतः पुनरपि यथाक्रम पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च योजनशतानि व्यतिक्रम्य दीप अनुक्रम [८१] १वककहिमवतः पूर्वापरयोविविध सागर त्रिपाती । गत्वान्तरखीपाः श्रीणि वातानि भवन्ति विस्तीर्णाः ॥1॥ एकोनपापदधिकानि नव प्रतानि किचिनानि परिधिः एषामिमानि नामानि । एकोपक आभातिको पेषाणिकन नहोलिका ॥२॥ Kamsumurary.com ~ 208~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy