________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [१६...]/गाथा ||१७|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
गिरीया
मन पर्यवसू. १७
ज्ञानं
नन्दीकृत्तिः
प्रत सूत्रांक
||१७||
दीप अनुक्रम [७९-८०]
श्रीमलय-1 ततः संशयापनोदार्थमाह-पासंती'सादि, 'सर्वतः खलु' सर्वत एव तेनावधिना ते नैरयिकादयः पश्यन्ति न तु
देशतः । अत्र पर आह-ननु 'पश्यन्ति सर्वतः खल्वि'त्येतावदेवास्ताम् , अवधेरवाया भवन्तीत्येतत् न युक्तं, यतो
नियतावधित्वप्रतिपादनार्थमिदमुच्यते, तच्च नियतावधित्वं देवनारकाणां 'दोहं भवपञ्चइयं, तंजहा-देवाणं नेरइ॥ ९९॥
याणं चेति वचनसामर्थ्यात् सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वितागमस्यातिप्रसिद्धत्वादिति, अत्रोच्यते, दिइह यद्यपि 'दोण्हं भवपचइया मित्यादिवचनतो नैरयिकादीनां नियतायधित्वं लब्धं, तथापि सर्वकालं तेषां निय
तोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतारधित्वख्यापनार्थमवधेरबाद्या भवन्तीत्युक्तम् । आह-यद्येवं तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न, छमस्थकालस्यैव तेषां विवक्षितत्वात् , शेषं प्राग्वत् । तदेतदवधिज्ञानम् ॥
से किं तं मणपज्जवनाणं?, मणपजवनाणे णं भंते! किं मणुस्साणं उप्पज्जइ अमणुस्साणं?, गोअमा ! मणुस्साणं नो अमणुस्साणं, जइ मणुस्साणं किं समुच्छिममणुस्साणं गब्भवतिअमणुस्साणं?, गोअमा!नो संमुच्छिममणुस्साणं उप्पजइ गब्भवतिअमणुस्साणं, जइ गम्भवकंतियमणुस्साणं किं कम्मभूमिअगन्भवतिअमणुस्साणं अकम्मभूमियगम्भवकंतिअमणुस्साणं अंतरदीवगगन्भवतिअमणुस्साणं?, गोअमा! कम्मभूमिअगब्भवकंतिअमणुस्साणं नो
Satara
अथ मन्:पर्यवज्ञान वर्णयते
~ 201~