SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [१२/गाथा ||१७|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीमलय- गिरीया नन्दीवृत्तिः ॥९१ ॥ जघन्यायकालो. [१२] + गाथा: यात् समवसेयम् ॥ ६॥" आह-किमिति योजनसहस्रायामो मत्स्यः ? किंवा तस्य तृतीयसमये खदेहदेशे सूक्ष्मप- नकत्वेनोत्पादः १ किंवा त्रिसमयाहारकत्वं परिगृह्यते ?, उच्यते, इह योजनसहस्रायामो मत्स्यः, स किल त्रिभिः | समयैरात्मानं संक्षिपति महतः प्रयत्नविशेषात् , महाप्रयत्नविशेषारूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणोऽतीव सूक्ष्मामारभते ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मतमावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वतिस्थूरः त्रिसमयाहारकस्तु योग्यः ततः त्रिसमयाहारकग्रहणं, उक्तं च-मच्छो महलकाओ संखेत्तो जो उ तीहिँ समएहिं । स किर पयत्तविसेसेण सहमोगाहणं कुणइ ॥१॥सण्यरा सहयरो सुहुमो पणओ जहन्नदेहो य । स बहुविसेसविसिट्ठो सहयरो सबदेहेसु ॥२॥ पढमबीएऽतिसण्हो जायइ थूलो चउत्थयाईसुं। तइयसमयंमि जोगो गहिओ तो तिसमयहारो ॥३॥" अन्ये तु व्याचक्षते-'त्रिसमयाहारकस्खे ति आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समयः सूचीसंहरणोपात्पत्तिदेशागमनविषयः, एवं त्रयः समया विग्रहगत्यभावाचैतेष त्रिष्वपि समयेष्वाहारकः, तत उत्पादसमय एव त्रि समयाहारकः सूक्ष्मपनकजीवो जघन्यायगाहनश्च, ततः तच्छरीरमानं जघन्यमवधेः क्षेत्रं, तचायुक्त, यतखिसमया-1 ||४८५५|| २० दीप अनुक्रम [६४-७३]] |२४ ॥९ ॥ मत्स्यो महाकायः संक्षिप्तो यस्तु निभिः समयः । स किल प्रयत्नवेशेषेण लक्षणामवगाहना करोति ॥१॥ लक्ष्यतरात लगतरः सूक्ष्मः पनको अधन्य देहश्च । स बहुमिशेषरिशिष्टः वक्ष्णतरः सर्वदेहेषु ॥ २॥ प्रथमद्वितीक्योरतिश्पक्षणो जायते स्थूलचतुर्थादिषु । तृतीयसमये योग्यो गृहीतततखिसमयाहारकः ॥ ३॥ SAREaratun ~185~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy