SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१०]/गाथा ||४७...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक चम्मविणद्धविच्छिन्नवलयरूवा य झलरिया ॥२॥ उद्धायओ मुइंगो हेवा रुंदो तहोवरि तणुओ। पुप्फसिहावलिरइया. अनानुगाचंगेरि पुष्फचंगेरी ॥३॥ जवनालउत्ति भन्नइ उम्भो सरकंचुओ कुमारीए" इति । तिर्यग्मनुष्याणां चावधिर्नाना मिकोड वधिः संस्थानसंस्थितो यथा खयम्भूरमणोदधौ मत्स्याः, अपि च-तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं, तिर्यग्मनु दसू.११ घ्यावधौ तु तदपि भवति, उक्तं च-"नांणागारो तिरियमणुएसु मच्छा सयंभुरमणोछ । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥१॥" तथा भवनपतिव्यन्तराणामू प्रभूतोऽवधिर्भवति, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यग, विचित्रो नरतिरश्चाम् , आह च-भवणवइवंतराणं उर्ख बहुगो अहो य सेसाणं । नारगजोइसियाणं तिरियं ओरोलिओ चित्तो॥१॥ तदेवमुक्तमानुगामिकमवधिज्ञानं, तथा चाह-से तं अणुगामियं ॥' सम्प्रत्यनानुगामिकं शिष्यः पृच्छन्नाह से किं तं अणाणुगामि ओहिनाणं?, अणाणुगामि ओहिनाणं से जहानामए केइ पुरिसे एगं महंतं जोइटाणं काउं तस्सेव जोइट्राणस्स परिपेरंतेहिं २ परिघोलेमाणे २ तमेव जोइटाणं १चविनविस्तीर्णबल यरूपा च शहरी ॥ २ ॥धीयतो मोऽवस्ताविस्तीर्णस्तथोपरि तनुकः । पुषशिसावलिरचिता बनेरी पुष्पचोरी ॥३॥ यवनालक इति भाते कर्षः सरकाका कुमायो। + वादिनविशेष: + विस्तीर्ण + वलयाकारमपि + चोयतः + वैमानिकानां +भादारिको मरतिरक्षा + चित्रोऽवधिरित्यपः। २ नानाकारस्तियन्मनुष्यपु मत्स्याः सयम्भूरमण इन । तत्र बलवं निषिद्धं तस्य पुनस्वदपि भवेत् ॥1॥ भवनपति यन्तराधामू पहुकोऽष शेषाणां ।। नारकज्योतिष्काणां तिर्यक् औदारिकश्चित्रः॥१॥ दीप अनुक्रम [२] १० SAREntatuninternational ~180~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy