SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [१०]/गाथा ||४७...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया नारकासुरादीनामवधिः प्रत सूत्रांक [१०] श्रीमलय- प्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानां मृदङ्गसंस्थानसंस्थितः, मृदङ्गो-वाद्यविशेषः, स चाधत्ताद्विस्तीर्ण नन्दीवृत्तिः उपरि च तनुकः सुप्रतीतः, अवेयकदेवानां अथितपुष्पसशिखाकभृतच रीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां IPकन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, उक्तं च-नेरेइयाणं भंते ! ओही किंसंठाणसंठिए पण्णत्ते !, ॥८८॥ गोयमा ! तप्पागारसंठाणसंठिए पण्णते, असुरकुमाराणं पुच्छा, गोअमा! पल्लगसंठाणसंठिए पपणत्ते, एवं जाव थणियकुमाराणं, वाणमंतराणं पुच्छा, गोयमा! पडहसंठाणसंठिए पण्णत्ते, जोइसिआणं पुच्छा, गोअमा! झल्लरीसंठाणसंठिए पण्णत्ते, सोहम्मदेवाणं पुच्छा, गोजमा ! मुइंगसंठाणसंठिए पण्णत्ते, एवं जाव अचुयदेवाणं, गेवेजगदेवाणं पुच्छा, गोमा ! पुप्फचंगेरीसंठाणसंठिए पण्णते, अणुत्तरोववाइयदेवाणं पुच्छा, गोअमा! जवनालगसंठाणसंठिए पन्नचे"। तप्राकारादीनां च व्याख्यानमिदं भाष्यकृदाह-"तप्पेणं समागारो ओही नेओस चाययत्तंसो। उद्घाययो उ पल्लो उवरिं च स किंचि संखेत्तो ॥१॥ नचायओ समोऽविय पडहो हेहोवरि पईएसो दीप अनुक्रम [६२] CCCC नरविकाशी भदन्त ! अवधिः किं संस्थानसंस्थितः प्रकप्तः, गौतम ! तपाकार संस्थानसंस्थितः प्राप्तः । असुरकुमाराजां पृच्छा, गौतम | पत्यकसंस्थानस्थितः प्रज्ञप्तः, एवं यावत्स्त नितकुमाराणां । ब्यन्तराणां पृच्छा, गौतम | पटइसंस्थान संस्थितः प्रज्ञप्तः । ज्योतिष्काणां पृच्छा, गौतम | मल्लरी संस्थानसंस्थितः प्राप्तः । Dn८८॥ | सौधर्मदेवानां पृच्छा, गौतम! मृदा संस्थान संस्थितः प्रज्ञप्तः, एवं यावदच्युतदेवाना, प्रयकदेवानों पृच्छा, गौतम 1 पुष्पररी संस्थान संस्थितः प्रज्ञतः । अनुतरोपपातिकदेवानां पृच्छा, गौतम ! यवनालकमस्थानसंस्थितः प्रज्ञप्तः। २ तप्राकारेण समाकारोऽवपिपासचायतध्यक्षः । यतस्तु पत्य उपरि बस किचित् संक्षिप्तः॥१॥ भाखावतः समोऽपि च पठहोऽयस्तन उपरि च प्रतीत एषः ~179~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy