SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [१०]/गाथा ||४७...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक १५ [१०] दीप अनुक्रम [६२] सवायप्पएसेसु सच्चेसु का विसुद्धिफडेगसु” इति, अत्र 'सञ्चायप्पएसेसु' इत्यादिस्तृ(त्यत्र तृतीयार्थे सप्तमी, नारकासु रादीनामगिरीया भवति च तृतीयार्थे सप्तमी, यदाह पाणिनिः खप्राकृतलक्षणे-'व्यत्ययोऽप्यासा'मित्यत्र सूत्रे, तृतीयाचे ससमी नन्दीवृत्तिः वधिः 18 यथा-तिसु तेसु अलंकिया पुहयि' इति, अथवा स मन्ता इत्यत्र स इत्यवधिज्ञानी परामृश्यते, मन्ता इति ज्ञासा, ॥ ५॥ शेषं तथैव । अथ किमवधिज्ञानं केषामसुमतां भवतीति चेद्, उच्यते, देवनारकतीर्थकृतामवश्यं मध्यगतं तिरश्चा-18 मन्तगतं मनुष्याणां तु यथाक्षयोपशममुभयं, तथा चोक्तं प्रज्ञापनायां-"नेरैइयाणं भंते ! कि देसोही संबोही?,16 गोयमा! नो देसोही सबोही, एवं जाव थणियकुमाराणं । पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा! देसोही न सचोही । मणुस्साणं पुच्छा, गोयमा ! देसोहीवि सबोहीवि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं"। वक्ष्यति च-"नेरइय देव तित्थंकरा य ओहिस्सऽबाहिरा होति । पासंति सबओ खलु सेसा देसेण पासंति ॥१॥"IX देवनारकाणां च मध्यगतमवधिरूपं ज्ञानमाभवपर्ति, भवप्रत्ययत्वात्तस्य, तीर्थकृतां त्वाकेवलज्ञानं, केवलज्ञानोत्पत्ती दातस्य व्यवच्छेदात्, ननु सङ्खयेयानि असंख्येयानि वा योजनानि पश्यन्तीत्युक्तं, तत्र के जीवाः कति योजनानि | सर्वात्मप्रदेशे; सबै विद्धिस्पर्धकः । २ त्रिभिसीरतरकता पृथ्वी। रयिकाणां भदन्त ! कि देशावधिः सोपपिः, गौतम 1 न देशावधिः सबोषित। एवं वायत्तनितकुमाराणा । पहेन्द्रियतिबग्योनिजानां पृच्छा, गोतम | देशावधिः न सावधिः, मनुष्याणां पुछाला, गौतमी देशावधिरपि सर्वावधिरपि ।। दयन्तरज्योतिकवैमानिकानां यथा नरविकाणां । ४ सर्वोऽवधिर्भवति सावधिर्भमति । ५ नैरयिका देवास्तीर्थकराच अवधेरवाया भवन्ति । पश्यन्ति सर्वतः खल शेषा देशेन पश्यन्ति ॥ १॥ २४ ~173~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy