________________
आगम
(४४)
“नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१०]/गाथा ||४७...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम
अंतगयस्स मज्झगयस्स य को पइविसेसो ?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव सं
अन्तगतमखिज्जाणि वा असंखेजाणि वा जोअणाई जाणइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं माध्यगतावधी मग्गओ चेव संखिजाणि वा असंखिज्जाणि वा जोयणाई जाणइ पासइ, पासओ अंतगएणं पासओ चेव संखिज्जाणि वा असंखिजाणि वा जोअणाई जाणइ पासइ, मज्झगएणं ओहिनाणेणं सव्वओ समंता संखिजाणि वा असंखिज्जाणि वा जोअणाई जाणइ पासइ, से तं । अणुगामिअं ओहिनाणं ॥ (सू. १०) अन्तगतस्य मध्यगतस्य च परस्परं का प्रतिविशेषः-प्रतिनियतो विशेषः १, सूरिराह-पुरतोऽन्तगतेनावधिज्ञानेन पुरत एव-अग्रत एव सङ्ख्येयानि-एकादीनि शीर्षप्रहेलिकापर्यन्तानि असङ्ख्ययानि वा योजनानि, एतावत्सु योजनेप्ववगाढं द्रव्यमित्यर्थः, जानाति पश्यति, ज्ञानं विशेषग्रहणात्मक दर्शनं सामान्यग्रहणात्मक, तदेवं पुरतोऽन्तगतस्य शेिषावधिज्ञानेभ्यो भेदः, एवं शेषाणामपि परस्परं भावनीयः, नवरं 'सबओ समंता' इति सर्वतः-सर्वासु दिग्विदिक्ष समन्तात्-सर्वरेवात्मप्रदेशः सबैवा विशुद्धस्पर्द्धकः, उक्तं च चूण्णौं-"सर्वउति सचासु दिसिविदिसासु, समंता इति 1 सर्वत इति सर्वासु दिग्विदिक्षु समन्तादिति
[२]
~172~