SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [१०] दीप अनुक्रम [६२] श्रीमलय गिरीया नन्दीवृत्तिः ॥ ८३ ॥ Jan Eucatur “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [१०] / गाथा || ४७...|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः | कयाचिदेकदिशोपलम्भात् इदमपि स्पर्द्धक रूपमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि | औदारिकशरीरान्तेनैकया दिशा यद्वशादुपलभ्यते तदप्यन्तगतम् । आह-यदि सर्वात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति ?, उच्यते, एकदिशैय क्षयोपशमसंभवात् विचित्रो हि क्षयोपशमः, ततः सर्वेषामप्यात्म प्रदेशानामित्थम्भूत एव खसामग्रीवशात् क्षयोपशमः संवृत्तो यदादारिकशरीरमपेक्ष्य कयाचित् विवक्षितयैकया दिशा पश्यतीति, उक्तं चूण्ण- “ओरालियसरी रंते टियं गयंति एगहूं, तं चायप्पएसफडगा बहि एगदिसोवलम्भाओ य अंतगयमोहिनाणं भन्नइ, अवा सचायप्पएसेसु विमुद्धेऽचि ओरालियमरीरगन्तेण एगदिसि पासणा गयंति अन्तगयं भन्नइ" । तृतीयोऽर्थ एकदिग्भाविना तेनावधिज्ञानेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्त्तते तदवधिज्ञानम्, अवधिज्ञानवतः तदन्ते वर्त्तमानत्वात्, ततोऽन्ते - एकदिग्रूपस्यावधिज्ञानविषयस्य पर्यन्ते व्यवस्थितमन्तगतं । चशब्दो देशकालाद्यपेक्षया खगतानेकभेदसूचकः, तथा 'मध्यगतं चेति इह मध्यं प्रसिद्धं दण्डादिमध्यवत्, ततो मध्ये गतं मध्यगतं इदमपि त्रिधा व्याख्येयं, आत्मप्रदेशानां मध्ये-मध्यवर्त्तिष्वात्मप्रदेशेषु गतं स्थितं मध्यगतं इदं च रूपकरूपमवधिज्ञानं सर्वदिगुपलम्भकारणं मध्यवर्त्तिनामात्मप्रदेशानामवसेयम्, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोप १] दारिकशरीरस्यान्ते स्थितं गतमिति एकार्थी, तचात्म प्रदेशस्पर्धकात् बहिरेकदिशोपलम्भात् अन्तगतमवधिज्ञानं भण्वते, अथवा सर्वात्मप्रदेशेषु विशुदेष्वपि औदारिकशरीरस्यान्तेन दिशि दर्शनात् गतमिलन्तगतं भष्यते । For Penal Use On ~169~ | पुरतोऽन्त गतादयोऽवधयः १५ २० ॥ ८३ ॥ २५
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy