SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................... मूलं [८]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: क्षयोपशमप्रक्रिया. प्रत सूत्रांक [८] दीप अनुक्रम [६०] श्रीमलय-18मलो ज॥१॥" अघातिनीनां तु रसस्पर्द्धकानि खरूपेण न सर्वघातीनि नापि देशघातीनि, केवलं सर्वघातिरस- गिरीया स्पर्द्धकसङ्घर्षतः सर्वघातिरससहशानि भवन्ति, यथा खयमचौरा अपि चौरसम्पर्कतः चौरप्रतिभासाः, उक्तं च-४ वापा“जाण न विसओ घाइत्तणमि ताणपि सवघाइरसो । जायइ पाइसगासेण चोरया वेहऽचोराणं ॥१॥" तदेवमुक्तानि ॥७९॥ |सर्वेघातीनि देशघातीनि च रसस्पर्धकानि, सम्प्रति यथा क्षयोपशमो भवति तथा भाव्यते-तत्र देशघातिनीनां |मतिज्ञानावरणीयादिकर्मप्रकृतीनां सर्वघातीनि रसस्पर्धकानि अध्यवसायविशेषतो देशघातीनि कर्तुं शक्यन्ते, तथा-13 खाभाव्यात् , कथमेतदवसेयमिति चेत् ?, उच्यते, इह यदि वन्धत एव देशघातीनि रसस्पर्द्धकानि भवेयुर्नाध्यवसायविशेषतः तथापरिणमनेनापि तर्हि मतिज्ञानादीनामभाव एव सर्वथा प्राप्नोति, तथाहि-मत्यादीनि ज्ञानानि क्षायोपशमिकाणि, यदुक्तमनुयोगद्वारेषु-"खेओवसमिया आभिणिवोहियनाणलद्धी खओवसमिया सुयनाणलद्धी खओवसमिया ओहिनाणलद्धी" इत्यादि, क्षयोपशमश्च विपाकोदयवतीनां प्रकृतीनां देशघातिनामेव रसस्पर्धकानामुदये भवति, न सर्वघातिनां, देशपातीनि च रसस्पर्द्धकानि बन्धमधिकृत्यानिवृत्तिवादरसम्परायोद्धायाः सत्येयेषु भागेषु गतेषु सत्सु तत ऊर्दू प्राप्यन्ते, ततस्तस्या अवस्थाया अर्याक सर्वथा मतिज्ञानादीनि न प्राप्नुवन्ति, सर्वघातिरसस्पर्द्धकविपाको यासां न विषयो पातित्वे तासामपि सर्वघाती रसः । जापते पातिसंसात् चौरतेवेहाचौराणाम् ॥ १॥ २क्षायोपशमिकी आमिनियोधिकशनलब्धिः | क्षायोपामिछी धुवनलब्धिः क्षायोपशामिकी अवधिज्ञानलब्धिः । PIC ॥७९॥ SAREaratunmanand H uaiorary orm ~ 161~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy