SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूल [८]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: . प्रत सूत्रांक [८] AL श्रीमलय- मानस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुतः १, तस्यामवस्थायां तद्गतरसस्थानकचिन्तायामपि नरकगतिप्रायोग्यं पुण्ये एकगिरीया बनतोऽतिसडिक्लष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति, तासामपि स्वभावतो द्विस्थानकरसस्यैव बन्धो स्थानकरनन्दीवृत्तिकस्थानस्य, ततः शुभप्रकृतीनां व्यत्यासयोजना द्विस्थानकरसबन्धादारभ्य कर्त्तव्या, अथाशुभप्रकृतीनामेकस्थान साभाव: ॥ ७८॥ कस्यापि रसस्य बन्धो भवतीति कथमवसेयम् ?, उच्यते, इह द्विधा घातिन्योऽशुभप्रकृतयः, तद्यथा-सर्वघातिन्यो दे-| शघातिन्यश्च, तत्र याः सर्वघातिन्यः तासां जघन्यपदेऽपि द्विस्थानक एव रसो वन्धमायाति, नैकस्थानकः, तथा-1 खाभाब्यात् , तथाहि-क्षपकश्रेण्यारोहेऽपि सूक्ष्मसम्परायगुणस्थानकचरमसमयेऽपि वर्तमानस्य केवलज्ञानावरणके बलदर्शनावरणयोः रसबन्धो द्विस्थानक एवेति, नैकस्थानकः, यास्तु देशघातिन्यः तास श्रेण्यारोहाभावे पन्धमागदातानां नियमात सर्वपातिनमेव रसं बध्नाति, यत उक्तं कर्मप्रकृती-"असेढिगा य बंधति उ सबधाईणि" सर्वघाती च रसो जघन्यपदेऽपि द्विस्थानको 'ढुंढाणियाणि मीसाणि देसघाईणि सेसाणी तिवचनातू, ततो न श्रेण्यारोहाभावे तासामेकस्थानकरसबन्धसम्भवः, श्रेण्यारोहे त्वनिवृत्तिवादरसम्परायगुणस्थानकाद्धायाः सङ्ख्ययेषु भागेषु गतेषु सत्सु तत ऊर्द्धमेकस्थानकरसवन्धसम्भवः, तदानीं च ज्ञानावरणचतुष्टयदर्शनावरणत्रयपुरुषपदान्तरायपञ्चकसज्वलनचतुष्ट-18 M ७८॥ यरूपाः सप्तदश प्रकृतीयतिरिच्य शेषा बन्धमेव नायान्ति, तद्वन्धहेतुव्यवच्छेदात् , ततो न तासामेकस्थानकरसबन्धस मणिकाच बनान्त तु सर्वघातीनि । २ द्विस्थान कानि मिश्राणि देशातीनि शेषाणि । दीप अनुक्रम [६०] K SARELIEatuninte Punaturary.com ~159~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy