SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: - गिरीया 5453 प्रत सूत्रांक [१] श्रीमलय- भावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत्, ननु यदा केवलोपयोगसम्भवः तदा तस्य भवतु भगवतः सर्वज्ञत्वं, मानस्य यदा वाभिनिवोधिकादिज्ञानोपयोगसम्भवः तदा देशतः परिच्छेदसम्भवादस्मादशस्येव तस्यापि बलादेवासर्वज्ञत्वमा- मेदपञ्चनन्दीवृत्तिः पद्यते, न च वाच्यं-तस्य तदुपयोग एव न भविष्यति, आत्मखभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमश॥ ६७॥ शक्यत्वात् , केवलज्ञानानन्तरं केवलदर्शनोपयोगवत् , ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्व-12 ज्ञत्वमापद्यते, तब विरुद्धमतोऽनिष्टमिति, आह च-"नत्तेगसहावत्ते आभिणिबोहाइ किंकओ भेदो। नेयविसेसा-3 ओ चे न सव्वविसयं जो चरिमं ॥ १॥ अह पडिवत्तिविसेसा नेगेमि अणेगभेयभावाओ । आवरणविभेओवि हु सभावमेयं विणा न भवे ॥२॥ तम्मि य सह सबेसि खीणावरणस्स पावई भावो । तद्धम्मत्ताउ चिय जुत्तिविरोहा स चाणिट्ठो ॥६॥ अरहावि असवन्नू आमिणिबोहाइभावओ नियमा। केवलभावाओ चे सवण्णू नणु विरुद्धमिणं ॥४॥" तस्मादिदमेव युक्तियुक्तं पश्यामो-यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकं, तचासकलसंज्ञितम्, अशेषवस्तुविषयत्वाभावात् , अपरं च केवलिनः, तच्च सकलसं ।। ६७॥ सत्येकखभावते भाभिनियोधादिः स्तिो भेदः । शेयविशेषाचेत् न सर्व विषयं यतश्वरमम् ॥१॥ अथ प्रतिपत्तिविशेषात् न एकस्मिन् अनेकभेदनावात् । आवरणविभेदोऽपि च खभावभेदं विना न भवेत् ॥ १॥ तस्मिक्ष सति सर्वेषां क्षीणावरणस्य प्राप्नोति भावः । तद्धर्मलादेव युक्तिविरोधात् स चानिष्टः ॥३॥ सामनपि असबैश आभिनियोधादिभावती नियमात् । केपतभावात् चेत् सर्वज्ञो मनु विरुद्ध मिदम् ॥ ४ ॥ दीप अनुक्रम कपOCE 2 5* [१३] * ** Santaratana ~ 137~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy