SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||४४|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: मेरीदृष्टान्तः, १५ प्रत सूत्रांक ||४४|| श्रीमलय मारेभे, ततः पृष्टं केशवेन-किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुत्रासमादधते ?, ततः कोऽपि विदितवेद्यो गिरीया विज्ञपयामास-देव ! पुरो महापूतिगन्धिः श्वा मृतो वर्तते, तद्गन्धमसहनानः सर्वोऽपि त्रासमगमत् ,केशवो महोत्तनन्दातमतया तद्न्धादनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तः, वैक्षिष्ट च तं मृतं श्वानं, परिभाषयामास च सकलमपि तस्य रूपं, ततो गुणप्रशंसामकर्तृमशक्नुवन् प्रशंसितुमारभते स्म-अहो जात्यमरकतमवभाजनविनिवेशितमुक्तामणिश्रेभिरिव शोभते अस्य वपुषि कालिमकलिते श्वेतदन्तपद्धतिरिति, तां च प्रशंसां श्रुत्वा सविस्मयं सुरसमजन्मा चिन्तयामास-अहो यथोक्तं मघवता तथैवेति । ततो दूरं गते केशये तद्रूपसुपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमित्तं मन्दुरागतमेकमश्वरत्नं सकललोकसमक्षमपहृतवान् , धावितश्च मार्गतः सर्वोऽप्युद्गीपणखाकुन्तादिरअरक्षकादिपदातिवर्गः, समुच्छलितश्च महान् कोलाहलो, ज्ञातश्चार्य व्यतिकरः केशवेन, प्रधाषिताश्च सकोपं दिशोदिशं सर्वेऽपि कुमाराः, मुश्चन्ति च यथाशक्ति प्रहारान् , परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मन्दं मन्दं गन्तुं प्रवृत्तः, ततः प्रासः केशवः, पृष्टश्च तेनावापहारी-भोः किं मदीयमश्वरलमपहरसि ?, तेनोक्त-शकोम्यपहतु, यदि पुनरस्ति ते काऽपि शक्तिस्तहि मां युद्धे विनिर्जित्य परिगृहाण, ततः केशवः तत्पौरुषरजितमनस्कः सहर्पमेवमवादीत्-भो महापुरुष! येन युद्धेन ब्रूषे तेन युक्षेऽहं, ततः सर्वाष्यपि युद्धानि केशवो नाममाहं वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाग्यपि सुरसमजन्मा, ततो भूयः केशवो वदति-कथय केन युद्धेन युक्से ऽहमिति ?, ततः दीप अनुक्रम [४६] GRASSAGE २५ ~123~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy