SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं -]/गाथा ||४४|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: *ब्द प्रत सूत्रांक ||४३|| है। यथाशक्ति सम्पादयन्ति परेषामपि च यथायोगं बुद्धी दयन्ति, ततो विधिसमासेवकाः कल्याणमिव ते महदकल्या णमासादयन्ति, उक्तं च-"आमे घडे निहत्तं जहा जलं तं घर्ड विणासेइ । इय सिद्धतरहस्सं अप्पाहारं विणासेइ5 Ju१॥" ततोऽयोग्येभ्यः प्रकृताध्ययनप्रदाने तेषामनर्थोपनिपातः, स च वस्तुतो दातृकृत एवेति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्राधिकृतगाथायां प्रथममयोग्यशिष्यविषये मुद्गशैलघनदृष्टान्त उपात्तः, स च काल्पनिकः, मुद्गशैलधनयोबक्ष्यमाणप्रकारोऽहङ्कारादिन सम्भवति, तयोरचेतनत्वात् , केवलं शिष्यमतिवितानाय तो तथा कल्पयित्वा दृष्टान्तत्वेनोपात्ती, न चैतदनुपपन्नं, आर्षेऽपि काल्पनिकदृष्टान्तस्याभ्यनुज्ञानात् , यदाह भगवान् भद्रबाहुखामी-"चरियं च कप्पियं वा आहरणं दुविहमेव पन्नत्तं । अत्थस्स साहणट्ठा इंधणमिव ओयणढाए ॥१॥" ततो नानुपपन्नः शैलघनष्टान्तः, तद्भावना चेयं-वह कचिद् गोष्पदायामरण्यान्यां मुद्गप्रमाणः क्षितिधरो मुदशैलाभिधो वर्तते, इतश्च जम्बूद्वीपप्रमाणः पुष्करावाभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनन्दी तयोः कलह- दृष्टान्तः.१ माधातुं प्रथमतो मुद्गशैलस्योपकण्ठमगमत् , गत्वा च तमेवमभाषिष्ट-भो मुद्गशैल ! कचिदवसरे महापुरुषस दसि जलेन भत्तुमशक्यो मुद्गशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावर्तों न सहते स्म, यथा आमे घटे निहितं यथा जलं पटं विनाशयति । इति सिद्धान्तरहस्यमत्वाधार विनाशयति ॥१॥२ चरितं च कल्पितं वा आदरणं द्विवियमेव प्रामम् । अर्थस्य साधनार्थ इन्धनमिबौदनार्थम् ॥ C दीप अनुक्रम [४५] S ~112~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy