SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||३६|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीमलयगिरीया नन्दीवृत्तिः प्रत सूत्रांक ||३६|| प्राप्तान , इदं च विशेषणमैदंयुगीनसूरीणां सामाचारीप्रदर्शनपरमवसेयम्, तथाहि-अपवादपदमपुष्टमयलम्ब्य नैवेद साखविराव युगीनसाधूनामपि युज्यते कालोचितानुपूर्वीमपहाय गणधरपदाध्यारोपणम् , मा प्रापत् महापुरुषगौतमादीनामाशा- लिका. गा. तनाप्रसङ्गः, तेषां चाशातना खल्पीयस्यपि प्रकृष्टदुस्तरसंसारोपनिपातकारणम् , यदुक्तम्-"बूढो गणहरसद्दो गो PI ३५-३९ यममाईहिं धीरपुरिसेहिं । जो तं ठवह अपचे जाणतो सो महापावो ॥१॥" तत एतत् परिभाव्य संसारभीरुणा कथञ्चिद् विनयादिना समावर्जितेनापि खशिष्ये गुणवति कालोचितवयःपर्यायानुपूर्वीसम्पन्ने गणधरपदाध्यारोपः कर्तव्यो, न यत्र कुत्रचिदिति स्थितम् , तथा 'ओघश्रुतसमाचारकान्' ओपथुतमुत्सर्गश्रुतमुच्यते तत्समाचरन्ति येते ओघश्रुतसमाचारकाः तान् नागार्जुनवाचकान् वन्दे ॥ ३६॥ वरकणगतवियचंपगविमउलवरकमलगब्भसरिवन्ने। भविअजणहिययदइए दयागुणविसारए धीरे ॥३७ अड्ढभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे नाइलकुलवंसनंदिकरे ॥३८॥ जगभूयहिअपगब्भे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीणं ॥ ३९ ॥ ॥५२॥ वर-प्रधानं सार्द्धपोडशवर्णिणकारूपं तापितं यत्कनक-यत्वणे यच वरचम्पर्क-सुवर्णचम्पकपुष्पं तथा यच वि१ व्यूबो गणधरणग्यो गीतमादिमिधारपुरुषैः । यस्तं स्थापयत्यपाने आनानः स महापापः ॥ १ ॥अपात्रे विनीतेन अनुकूलितेन. दीप अनुक्रम [३८] -56 4 For P OW aantaram.org ~ 107~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy